한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणम्" इत्यस्य अर्थः सक्रियरूपेण अन्वेषणं, निरन्तरं शिक्षणं, स्वस्य कौशलं क्षमतां च सुधारयितुम् प्रयत्नः, अन्ते च आत्ममूल्यं साक्षात्कर्तुं शक्यते प्रौद्योगिकीविकासस्य प्रक्षेपवक्रतायाः आधारेण प्रौद्योगिकीक्षेत्रं तीव्रगत्या परिवर्तमानं वर्तते, येन जनाः स्वस्य विकासस्य मूल्यानां च विषये गभीरं चिन्तनं कर्तुं अपि प्रेरिताः सन्ति
यथा, कश्चन व्यक्तिः स्वस्य प्रोग्रामिंग् कौशलस्य उपयोगेन विशिष्टपरिदृश्यस्य अनुरूपं सॉफ्टवेयरं विकसितुं शक्नोति, यथार्थजीवनस्य समस्यायाः समाधानं च करोति अथवा, सः/सा नूतनानि कौशल्यं शिक्षितुं, नूतनानि क्षेत्राणि निर्मातुं, सामाजिकविकासे च तान् प्रयोक्तुं शक्नोति।
व्यक्तिगतवृद्धौ वा सामाजिकप्रगतौ वा, "व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणम्" एकः महत्त्वपूर्णः दिशा अस्ति या अस्माकं गम्भीरं अन्वेषणं कठिनं अभ्यासं च अर्हति।
"व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणम्" इति अवसरैः, आव्हानैः च परिपूर्णा यात्रा अस्ति । न केवलं व्यक्तिगतमूल्यं साक्षात्कर्तुं महत्त्वपूर्णः उपायः, अपितु वैज्ञानिकप्रौद्योगिकीप्रगतेः प्रवर्धनार्थं महत्त्वपूर्णशक्तिः अपि अस्ति । विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वं अधिकं प्रकाशितं भविष्यति।
स्वचिन्तनस्य विस्तारं कुरुत : १.
- विज्ञानस्य प्रौद्योगिक्याः च विकासेन सर्वेषां "प्रौद्योगिक्याः" स्वामी भवितुं, स्वस्य प्रयत्नेन नूतनं मूल्यं सामाजिकयोगदानं च निर्मातुं शक्यते ।
- व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वं न केवलं व्यक्तिगतवृद्धिः, अपितु सामाजिकप्रगतिं प्रवर्धयितुं सामाजिकसमस्यानां समाधानं च कर्तुं शक्नोति।
- "व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणम्" एकः सततं प्रक्रिया अस्ति यस्याः कृते निरन्तरं स्वस्य सुधारं कर्तुं आत्ममूल्यं च साक्षात्कर्तुं निरन्तरं शिक्षणस्य अन्वेषणस्य च आवश्यकता भवति