लोगो

गुआन लेई मिंग

तकनीकी संचालक |

वैश्विकशक्तिपरिदृश्यस्य मार्गदर्शनम् : चीनस्य अमेरिकादेशस्य च आर्थिकराजनैतिकप्रतियोगिता सहकार्यं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्वीकरणस्य युगे देशाः परस्परनिर्भराः सन्ति, तेषां निकटः आर्थिकसम्बन्धः च अस्ति, येन अन्तरक्रियाः अपरिहार्याः भवन्ति । विश्वस्य प्रमुखौ आर्थिकशक्तौ इति नाम्ना अमेरिका-चीन-देशयोः अन्तर्राष्ट्रीयमञ्चे स्पष्टा प्रतिस्पर्धात्मका स्थितिः अस्ति, तेषां विदेशनीतिषु अपि मतभेदाः, द्वन्द्वाः च दृश्यन्ते, परन्तु तत्सह, सहकार्यस्य अवसराः, सहमतिः च अस्ति

संयुक्तराज्यसंस्था : सैन्यबलं सुरक्षा च

अन्तर्राष्ट्रीयराजनीतिषु कूटनीतिकरणनीतिषु च अमेरिकादेशः सर्वदा स्वस्य दृढसैन्यशक्तिं, मित्रराष्ट्रेभ्यः सक्रियरूपेण सुरक्षाप्रतिश्रुतिं प्रदातुं लाभं च निर्वाहयति सामूहिकरक्षासम्झौते सम्मिलितः सन् अमेरिकादेशः यूरोप-एशिया-अमेरिकादेशेषु देशेभ्यः सैन्यसहायतां प्रदाति, दृढसङ्घटनं निर्माति, अन्तर्राष्ट्रीयकार्येषु सक्रियरूपेण भागं गृह्णाति च एतानि कार्याणि दर्शयन्ति यत् अमेरिकादेशः स्वस्य राजनैतिकरणनीत्याः भागरूपेण वैश्विकव्यवस्थां स्थिरतां च निर्वाहयितुम् सर्वदा प्रतिबद्धः अस्ति ।

चीनः आर्थिकशक्तिः आधारभूतसंरचना च निवेशः

चीनदेशः आर्थिकबलेन, आधारभूतसंरचनानिवेशेन च प्रसिद्धः अस्ति । अस्य व्यापारस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति, विश्वस्य बृहत्तमं ऋणदातृराष्ट्रं व्यापारशक्तिं च भवति । चीनदेशेन निवेशक्षेत्रे अपि सशक्तक्षमता दर्शिता अस्ति, आफ्रिका, दक्षिणपूर्व एशिया इत्यादिषु क्षेत्रेषु आधारभूतसंरचनानिर्माणपरियोजनानां माध्यमेन स्थानीयआर्थिकविकासं प्रवर्धितवान्, अन्तर्राष्ट्रीयसहकार्यं च सक्रियरूपेण भागं गृहीतवान्, यथा इन्डोनेशियादेशे उच्चगतिरेलमार्गः, बन्दरगाहाः,... आफ्रिकादेशे सेतुः, मध्य एशियायाः राजमार्गाः च प्रतीक्षन्ते । एतानि कदमानि अन्तर्राष्ट्रीयमञ्चे चीनस्य वर्धमानं प्रभावं दर्शयन्ति।

हितविग्रहाः सहकार्यस्य अवसराः च

यद्यपि वैश्विकराजनीत्यां कूटनीतिकरणनीतिषु च अमेरिका-चीनयोः विग्रहाः सन्ति तथापि तयोः केचन सामान्यहिताः अपि सन्ति । यथा, जलवायुपरिवर्तनस्य सम्बोधने, वैश्विकसुरक्षायाः निर्वाहने, आर्थिकविकासस्य प्रवर्धने च उभौ देशौ सहकार्यं कर्तुं इच्छुकौ स्तः, अधिकशान्तिपूर्णस्य, स्थिरस्य, समृद्धस्य च विश्वस्य निर्माणाय प्रतिबद्धौ स्तः

भविष्यस्य दृष्टिकोणम्

भविष्ये अमेरिका-चीन-देशयोः संचारं परामर्शं च सुदृढं कर्तुं, अधिक-सुदृढ-अन्तर्राष्ट्रीय-सम्बन्धान् स्थापयितुं, आव्हानानां संयुक्तरूपेण प्रतिक्रियां दातुं, विश्वस्य कृते उत्तमं भविष्यं निर्मातुं च आवश्यकता वर्तते |.

2024-09-25

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता