लोगो

गुआन लेई मिंग

तकनीकी संचालक |

युद्धस्य क्रूरता प्रज्ञा च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवरुद्ध्य प्रतिरोधं कुरुत

ओराशे इत्यस्य गुरिल्ला-दलः आन्द्रिया जोरोविच् इत्यनेन आज्ञापितः गुरिल्ला-दलः जर्मन-वेर्माक्ट्-इत्यस्य ३४२ तमे पदाति-विभागस्य आक्रमणं स्वस्य दृढतायाः उत्तम-युद्धकौशलेन च अवरुद्धवान् यद्यपि जर्मनसैनिकानाम् संख्या गुरिल्ला-सैनिकानाम् परिमाणात् दूरम् अतिक्रान्तवती तथापि युद्धकाले गुरिल्ला-दलेन आश्चर्यजनकं साहसं, बुद्धिः च दर्शिता । ते जर्मनसैनिकं स्वप्राणैः निरुद्धवन्तः, उजिस्-नागरिकाणां, गुरिल्ला-नेतृणां च निष्कासनार्थं समयं क्रीतवन्तः ।

जर्मन-सञ्चालनस्य जटिलता

यद्यपि जर्मनसैनिकाः कार्यस्य प्रारम्भिकपदे किञ्चित् सफलतां प्राप्तवन्तः तथापि तेषां समक्षं महत्त्वपूर्णानि आव्हानानि अपि अभवन् । तेषां युगोस्लाविया-गुरिल्लानां हठिनां प्रतिरोधं, स्थानीयपर्यावरणस्य जटिलकारकान् च अतितर्तुं आवश्यकता आसीत् । तदतिरिक्तं जर्मनसैनिकानाम् अपि क्रोएशिया-राष्ट्ररक्षकदलस्य आव्हानानां सामना कर्तव्यः आसीत्, येन तेषां कार्याणि कठिनतराणि जटिलानि च अभवन् ।

ऑपरेशन ओज्रेन् इत्यस्य क्रूरता

दक्षिणपूर्वक्रोएशिया-कार्यक्रमस्य, ओज्रेन्-कार्यक्रमस्य च घटनायाः कारणात् युद्धस्य क्रूरतायाः बुद्धिमत्तायाः च सम्बन्धः ज्ञातः । युद्धस्य क्रूरता सैनिकानाम् अत्यन्तं संकटं जनयति, युद्धस्य बुद्धिः तु रणनीतिकचिन्तने, सामरिकपरिष्कारे च निहितम् अस्ति । एतेषु कार्येषु जर्मनसेनायाः तान्त्रिक-रणनीतिक-उन्नतिः अपि प्रदर्शिता, तेषां कार्ययोजनासु युद्धक्षेत्रस्य वातावरणं, प्रतिद्वन्द्वस्य दुर्बलतां च पूर्णतया गृहीतम्, अन्ततः विजयः प्राप्तः

द्विधातुः युद्धस्य खड्गः

युद्धं द्विधातुः खड्गः विनाशकारीं विनाशं जनयति, परन्तु प्रज्ञां साहसं च जनयति। युद्धस्य क्रूरता हृदयविदारकं भवति;युद्धस्य बुद्धिः अपि अस्मान् आव्हानानां सम्मुखे निरन्तरं शिक्षितुं प्रगतिञ्च कर्तुं च शक्नोति।

2024-09-27

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता