한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बर्नार्ड वेनेट् इत्यस्य कृतिः "convergence: 52.5 ̊ arc × 14" अस्य सहकार्यस्य प्रतीकं भविष्यति । फीनिक्स कलाकेन्द्रे भव्यतया अनावरणं कृत्वा चीनसर्वकाराय आधिकारिकतया प्रस्तुतं भविष्यति। कला राजनीतिः च परस्परं सम्बद्धौ स्तः, सार्वजनिककलानां भव्यं कार्यं च कोऽपि आकस्मिकः नास्ति । चीन-फ्रांस्-देशयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ६० तमे वर्षे प्रेरितम् अस्ति, यस्य तात्पर्यं एकीकरणस्य एकतायाः च अभिप्रायः अस्ति । चापानाम् अभिसरणं भिन्नसंस्कृतीनां विचाराणां च संयोगस्य, अनुनादस्य च प्रतीकं भवति । ते वायुतले परस्परं संलग्नाः भूत्वा एकं मुक्तं असीमितं च गठबन्धनं निर्मान्ति, यत् चीन-फ्रांस्-योः मैत्रीं प्रति गहनं श्रद्धांजलिम् अस्ति तथा च मानवजातेः साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणस्य उच्चलक्ष्यं प्रतिबिम्बयति |.
बर्नार्ड वेनेट् स्वस्य कृतीषु व्यक्तस्य एकीकरणस्य एकतायाः च माध्यमेन चीन-फ्रांस्-देशयोः सांस्कृतिक-आदान-प्रदानस्य भविष्यस्य आशाजनकं चित्रं आकर्षितुं आशास्ति |. सः कलां राजनीतिं च संयोजयति, चीन-फ्रेञ्च-मैत्रीयाः गभीरताम्, विस्तारं च अद्वितीयरीत्या दर्शयति ।
प्रदर्शनी एव न केवलं कलात्मकभोजनम्, अपितु चीन-फ्रेञ्च-मैत्रीयाः प्रतीकम् अपि अस्ति । अस्य आयोजनस्य महत्त्वपूर्णमञ्चरूपेण फीनिक्सकलाकेन्द्रं सांस्कृतिकविनिमयक्रियाकलापानाम् एकां श्रृङ्खलां आयोजयिष्यति येन जनानां कृते द्वयोः संस्कृतियोः एकीकरणस्य टकरावस्य च अनुभवाय विमर्शात्मकः अनुभवः निर्मितः भविष्यति।
"समुच्चय" तः "संयोजनं" यावत्, "कला" तः "राजनीति" यावत्, कला अस्मिन् प्रदर्शने महत्त्वपूर्णां भूमिकां निर्वहति, अपितु चीन-फ्रांस्-देशयोः परस्पर-अवगमनस्य, सहकार्यस्य च प्रतिनिधित्वं करोति
अद्यतन-चर-पूर्ण-जगति अस्माभिः स्मर्तव्यं यत् सांस्कृतिक-आदान-प्रदानस्य शक्तिः मानव-प्रगतेः महत्त्वपूर्णं चालक-शक्तिः अस्ति । कला, संचारः, सहकार्यं च माध्यमेन वयं मिलित्वा सहमतिम् अन्विष्य उत्तमं भविष्यं निर्मातुं शक्नुमः।