한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ली ऑटो इत्यस्य सफलता बीएमडब्ल्यू इत्यस्य संघर्षैः सह सम्बद्धा अस्ति, चीनीय ऑटो मार्केट् इत्यस्य नूतनं प्रतिमानं च मार्केट् इत्यनेन पूर्वमेव दृष्टम् अस्ति । चीनस्य नवीनशक्तिब्राण्ड् क्रमेण विक्रयस्य ब्राण्डप्रभावस्य च दृष्ट्या प्रबलस्थानं गृह्णन्ति अस्य पृष्ठतः चीनीयग्राहकैः उत्पादस्य सेवायाः च गुणवत्तायाः निरन्तरं सुधारः, तथैव तेषां "व्यय-प्रभावशीलता" इत्यस्य अनुसरणं च अस्ति ।
बीएमडब्ल्यू इत्यस्य सामरिकपरिवर्तनानि अपि विपण्यप्रतिस्पर्धायां तस्य दबावं प्रतिबिम्बयन्ति । ते मूल्यसमायोजनद्वारा विक्रयं लाभं च निर्वाहयितुं प्रयतन्ते, परन्तु ते प्रतियोगिनां आव्हानानां सामनां कुर्वन्ति । ऑडी, मर्सिडीज-बेन्ज् इत्यादयः पारम्परिकाः विलासिता-ब्राण्ड्-संस्थाः विक्रयस्य दृष्ट्या नूतन-चीनी-ब्राण्ड्-इत्यनेन सह भृशं स्पर्धां कुर्वन्ति, येन बीएमडब्ल्यू-संस्था स्वस्य स्थिति-रणनीत्याः पुनर्विचारं कर्तुं बाध्यते
तस्मिन् एव काले नूतनकारप्रक्षेपणस्य गतिः तीव्रगत्या वर्धमाना अस्ति, विविधाः कारकम्पनयः प्रथमं स्वयोजनां विन्यस्तुं त्वरितरूपेण गच्छन्ति, विपण्यस्य अवसरान् ग्रहीतुं प्रयतन्ते डेन्जा z9gt इत्यादीनां नूतनानां कारानाम् मूल्यं 300,000-400,000 युआन् इत्यस्य परिधिषु स्थितम् अस्ति, यत् पारम्परिकविलासिताब्राण्ड्-समूहानां "मूल्यबाधाः" भङ्ग्य अधिकान् उपभोक्तृन् आकर्षयितुं प्रयतते
परन्तु बीएमडब्ल्यू इत्यस्य रणनीत्याः परिवर्तनेन अपि किञ्चित् विवादः उत्पन्नः अस्ति । केचन विक्रयकर्मचारिणः अवदन् यत् हाले मूल्यकटाहः मासस्य अन्ते सूचकानाम् उपरि दबावस्य प्रतिक्रियारूपेण अभवत्, यथा यथा नूतनाः उत्पादाः मुक्ताः भवन्ति तथा च सूचीः स्वच्छाः भवन्ति तथा तथा मूल्यानां समायोजनं करिष्यन्ति इति। परन्तु अन्यतरे, विपण्यम् अद्यापि सावधानं मनोवृत्तिं धारयति, तथा च बहवः उपभोक्तारः अद्यापि अधिकव्ययप्रदर्शनयुक्तानि आदर्शानि चयनं कर्तुं रोचन्ते, अधिक "दृढ" मूल्यनिर्धारणरणनीतिं प्रतीक्षन्ते
वाहनविपण्ये स्पर्धा अधिकाधिकं तीव्रं भवति "मूल्ययुद्धे" बीएमडब्ल्यू न केवलं स्वस्य ब्राण्डमूल्यं निर्वाहयितुम्, अपितु स्वस्य विक्रयलक्ष्यस्य साकारीकरणं सुनिश्चितं कर्तव्यम्।