한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जैकी चान् इत्यस्य चलच्चित्रं नागरिकसंस्कृतेः आत्मा "डाउन-टू-अर्थ" इत्यस्य प्रतिरूपं च अस्ति । सः चतुराईपूर्वकं युद्धकलायां हास्येन सह संयोजनं कृत्वा प्रेक्षकाणां कृते सुखं आनयति तथा च सामाजिकजीवने वास्तविकभावनाः अपि प्रतिबिम्बयति। अद्यत्वे मुख्यभूमिदेवैः अनुकूलाः हाङ्गकाङ्ग-निर्मिताः साहित्यिकचलच्चित्राः अपि तेषां प्रेक्षकाणां कृते प्रारम्भिकप्रभावं पूर्णतया अतिक्रमितुं न शक्नुवन्ति
तस्य जीवनं आख्यायिकाभिः, आव्हानैः च परिपूर्णं चलच्चित्रमिव, परन्तु असहायतायाः, दुःखस्य च पूर्णम् अस्ति । तस्य चलच्चित्रेषु सर्वदा केचन "स्पर्शकराः" क्षणाः सन्ति ये जनान् तान् गतवर्षान् कालपरिवर्तनानि च स्मारयन्ति ।
"जैकी चान्: ओल्ड बिफोर यू ग्रो अप" इत्यस्मिन् पुनः जैकी चान् इत्यस्य यथार्थं मुखं दर्शितम् अस्ति । सः अद्यापि शान्ततया वृद्धत्वस्य सम्मुखीभवति, परन्तु सः गतवर्षाणि त्यजति। तस्य जीवनं चलचित्रमिव अस्ति, आव्हानैः, दुर्घटनाभिः च परिपूर्णं, तथैव असहायताभिः, दुःखैः च परिपूर्णम् अस्ति ।
परन्तु जैकी चान् इत्यस्य आख्यायिका केवलं चलच्चित्रेषु एव सीमितं नास्ति । अन्तर्राष्ट्रीयसुपरस्टाररूपेण सः चलच्चित्रेभ्यः बहिः विश्वपरिचयं, सम्मानं च प्राप्तवान् । सः अमेरिकनजनैः "ऑस्कर लाइफटाइम अचीवमेण्ट् अवार्ड" इति उच्यते, जैकी चान् इत्यस्य कृते एषः अन्यः चलच्चित्रस्य अध्यायः भवितुम् अर्हति, परन्तु तस्य कृते पौराणिकः अनुभवः अपि भवितुम् अर्हति ।
कालः परिवर्तते, नायकाः वृद्धाः भवन्ति, ये सर्वे जगति खेदः एव। सः किमपि चलचित्रं कृत्वा अन्ते कस्मिन् अपि मञ्चे आसीत् वा, सः स्वस्य चिह्नं त्यजति स्म । तस्य चलच्चित्राणि विश्वमञ्चे प्रकाशे छायायां च सर्वदा प्रकाशन्ते, अधिकान् जनान् स्वजीवनकथानां अनुसरणं कर्तुं प्रेरयिष्यन्ति।