한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
केलिंग् इति नाम रात्रौ आकाशे प्रकाशमानं दृश्यते यत् एतत् व्यावसायिकीकरणस्य स्वप्नं साकारं कर्तुं एआइ प्रौद्योगिकीम् व्यावहारिकसाधनरूपेण परिणतुं च इच्छति। कुआइशौ इत्यस्य सहसंस्थापकः चेङ्ग यिक्सियाओ इत्यनेन अर्जनसम्मेलनस्य समये स्पष्टं कृतम् यत् केलिंगस्य व्यावसायिकीकरणं सर्वोच्चप्राथमिकता अस्ति तथा च यथाशीघ्रं पर्याप्तं मुद्रीकरणपरिमाणं प्राप्तुं प्रयतते। बीनबैग् मॉडल् परिवारस्य उदयेन औषधस्य अपि प्रबलमात्रा विपण्यां प्राप्ता अस्ति । एते आदर्शाः प्रकाशमानतारकाणां इव विज्ञानस्य प्रौद्योगिक्याः च शक्तिं एकत्र आनयन्ति, नूतनयुगस्य आरम्भं कर्तुं प्रयतन्ते च ।
तथापि वास्तविकता तावत् सुस्पष्टा नास्ति। प्रौद्योगिक्याः अनुप्रयोगानाञ्च मध्ये मेघविक्रेतारः आव्हानानां सामनां कुर्वन्ति । व्ययः तान् निरोधयितुं प्रमुखः बाधकः अस्ति। मूल्यकटनम् अस्मिन् उद्योगे स्पर्धायाः केन्द्रं जातम् अस्ति । परन्तु यथा यथा आदर्शस्य कार्यप्रदर्शने सुधारः भवति तथा तथा नूतनाः परिदृश्याः अनुप्रयोगाः च उद्भवन्ति ।
ज्वालामुखी इञ्जिन् स्वस्य महत्त्वाकांक्षां कार्यरूपेण दर्शयति। एतत् वास्तविकजीवनस्य परिदृश्येभ्यः बृहत्प्रतिमानानाम् प्रौद्योगिकीम् शक्तिं च ददाति तथा च उद्यमानाम् अङ्कीयपरिवर्तनस्य नूतनानि मार्गाणि प्रदाति। स्मार्ट टर्मिनल् लार्ज मॉडल् एलायन्स्, ऑटोमोबाइल लार्ज मॉडल इकोलॉजिकल एलायन्स्, तथा रिटेल् लार्ज मॉडल इकोलॉजिकल एलायन्स् इत्यादीनि सर्वाणि प्रौद्योगिकीम् व्यावहारिक-अनुप्रयोगानाम् समीपं कर्तुं डिजाइनं कृतम् अस्ति
"नखान् अन्वेष्टुं" एकं आव्हानं, परन्तु अवसरः अपि अस्ति। विभिन्न-उद्योगानाम् आवश्यकताभ्यः आरभ्य ज्वालामुखी-इञ्जिनं नूतनानां दिशानां अन्वेषणं कुर्वन् उपयुक्तं "मुद्गरं" अन्विष्यति । ते भविष्यस्य असीमितसंभावनानां निर्माणार्थं परिश्रमं कुर्वन्ति।