한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एजन्सीनिर्माणबाजारस्य अधोगतिचरणस्य कालखण्डे समस्यानिराकरणं सेवाक्षमता च उद्योगे निरन्तरं सफलतायाः कुञ्जी भविष्यति। एकः सेवाप्रदाता इति नाम्ना वयं सफलतां प्राप्तुं ग्राहकस्य आवश्यकताः कथं गभीररूपेण अवगन्तुं शक्नुमः? लियू बिङ्गयाङ्ग इत्यस्य मतं यत् विपण्यस्य मन्दतायाः समये ग्राहकाः समस्यानिराकरणक्षमतासु अधिकं ध्यानं ददति अर्थात् सेवाः स्वप्रतिज्ञां पूरयितुं शक्नुवन्ति वा इति।
xuhui construction management नूतनानां आवासीयमाडलानाम् अन्वेषणं करोति, तथा च suzhou, foshan इत्यादिषु स्थानेषु taihang water town, baoding, hebei इत्यत्र, अनुकूलनप्रतिरूपस्य अन्वेषणार्थं परितः परिदृश्यं जलसंसाधनं च सम्बध्दयति सांस्कृतिकपर्यटनउत्पादानाम् कृते। स्थगितपरियोजनानां कृते xuhui निर्माणप्रबन्धनेन शीआन्-नगरे सम्पन्नविक्रय-अपार्टमेण्ट्-कृते प्रदर्शनक्षेत्रस्य डिजाइनं कृत्वा परिवर्तनं कृतम्, ग्राहकानाम् अनुभवस्य पुनः आकारं दातुं दैनिक-कॉफी-रात्रौ पेय-दृश्यानां कृते प्रदर्शनक्षेत्रं निर्मितम्
लियू बिङ्गयाङ्गः स्पष्टतया अवदत् यत्, "पूर्वं एजेन्सीनिर्माणं सर्वं आपूर्तिकृतसामग्रीणां प्रसंस्करणस्य विषयः आसीत्, आटातः रोटिकापर्यन्तं, 'निर्माणम्' केवलं एकः एव आयामः आसीत् । एजेन्सीनिर्माणस्य अन्तिमसमस्या सम्पत्तिविषयाणि, उत्पादस्य स्थितिनिर्धारणं, वित्तीयसंसाधनं, विकासः निर्माणं च, विक्रयरणनीतिः, स्वयमेव स्थायित्वं च, बृहत्-परिमाणस्य सफलता इत्यादीनां बहुआयामीक्षमतानां अपरिहार्यम् अस्ति अतः ज़ुहुई-निर्माण-प्रबन्धनेन पारम्परिक-साझेदार-भूमिकायाः विच्छेदेन एजन्सी-निर्माण-उद्योगस्य पुनः परीक्षणं कृतम् अस्ति
सम्प्रति उद्योगे बृहत्तमाः निर्माण एजेण्ट् प्रथमप्रकारस्य सन्ति : पारम्परिकाः निजी उद्यमाः द्वितीयप्रकाराः नगरीयनिवेशकम्पनयः सन्ति, ये २०२१ तः आरभ्य बृहत् परिमाणं भूमिं प्राप्नुयुः, अस्मिन् स्तरे तेषां एताः भूमौ उत्तमरीत्या पुनः सजीवीकरणस्य आवश्यकता वर्तते तृतीयः प्रकारः नगरीयनिवेशकम्पनयः अस्ति it's amc वित्तीयसंस्थाः स्वसम्पत्त्याः पुनः सजीवीकरणस्य परियोजनानां पुनः आरम्भस्य च आवश्यकता वर्तते। "सरकारीनिर्माणं वा, बेलआउटनिर्माणं वा, एएमसी-सहकार्यं वा, समग्रप्रक्रियायां प्रथमं वस्तु उत्तमसेवाप्रदानं, द्वितीयं च आवश्यकतानुसारं अनुकूलनं, उद्योगसंसाधनानाम् एकीकरणं, ग्राहकस्य समस्यानां समाधानार्थं सहायता च बिङ्गयाङ्ग इत्यनेन प्रकटितं यत् विगतवर्षद्वये वा तेषु ज़ुहुई निर्माणप्रबन्धनेन १७० तः अधिकानि परियोजनानि हस्ताक्षरितानि, २०२४ तमस्य वर्षस्य प्रथमार्धे अनुबन्धितक्षेत्रं च उद्योगे द्वितीयस्थानं प्राप्तवान् "अस्मिन् क्रमे वयं नवीनतायाः, सफलतायाः च माधुर्यं आस्वादितवन्तः, भविष्ये अपि वयं परिश्रमं करिष्यामः।"
विपण्यदृष्ट्या एजन्सीनिर्माणपरियोजनानि आव्हानानि अवसरानि च उपस्थापयन्ति। अत्यन्तं प्रतिस्पर्धात्मके विपण्ये भवद्भिः निरन्तरं नूतनान् अवसरान् अन्वेष्टुं आवश्यकं भवति तथा च स्वस्य स्वकौशलस्य रुचिः च आधारीकृत्य समुचितपरियोजनानां चयनं करणीयम् येन स्वस्य आत्ममूल्यं, करियरस्य लक्ष्यं च प्राप्तुं शक्यते। तस्मिन् एव काले उद्योगक्रियाकलापयोः सक्रियरूपेण भागं गृह्णन्तु, समानविचारधारिणः भागिनान् मिलन्तु, स्वजालस्य विस्तारं कुर्वन्तु, एकत्र प्रगतिः च कुर्वन्तु ।