한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
निवेशकानां कृते प्रतिफलं प्राप्तुं मार्गरूपेण वित्तीयप्रबन्धनविपण्यं अपि अन्तिमेषु वर्षेषु दबावेन वर्तते । "चीनबैङ्किंग उद्योगस्य वित्तीयप्रबन्धनबाजारस्य अर्धवार्षिकप्रतिवेदनस्य (२०२४ प्रथमस्य)" इत्यस्य अनुसारम्, अस्मिन् वर्षे जूनमासस्य अन्ते वित्तीयप्रबन्धनबाजारे स्थिर-आय-उत्पादानाम् विद्यमानपरिमाणं २७.६३ खरब-युआन् आसीत्, यत् ९६.८८ भवति % सर्वेषां वित्तीय-उत्पादानाम् विद्यमान-परिमाणस्य, वर्षस्य आरम्भात् ०.५४ प्रतिशताङ्कानां वृद्धिः, गतवर्षस्य समानकालस्य तुलने १.७३ प्रतिशताङ्कानां वृद्धिः तेषु त्रीणि धनप्रबन्धनसहायककम्पनयः सीएमबी वेल्थ् मैनेजमेण्ट्, एवरब्राइट् वेल्थ् मैनेजमेण्ट्, बोकॉम् वेल्थ् मैनेजमेण्ट् च एक खरब युआन् इत्यस्मात् अधिकं स्थिर-आय-सम्पत्त्याः आवंटनं कृतवन्तः तदतिरिक्तं हेङ्गफेङ्ग वित्तीयप्रबन्धनम्, नानयिन् वित्तीयप्रबन्धनम्, सुयिन् वित्तीयप्रबन्धनम्, एवरब्राइट् वित्तीयप्रबन्धनम्, हुइहुआ वित्तीयप्रबन्धनम्, तथा च बैंक आफ् कम्युनिकेशन्स् वित्तीयप्रबन्धनम् इत्यादीनां सर्वेषां आवंटनस्य ९०% अधिकं भागः आसीत्
अस्य पृष्ठतः प्रतिबिम्बिता घटना अस्ति यत् यथा यथा नीतिनिर्देशाः विपण्यभावना च परिवर्तन्ते तथा तथा निवेशकानां जोखिमजागरूकता वित्तीयोत्पादेषु निवेशस्य अपेक्षा च परिवर्तन्ते, येन वित्तीयउत्पादानाम् शुद्धमूल्यं प्रभावितं भवति गुओसेन् सिक्योरिटीज इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य अगस्तमासस्य अन्ते कुलम् २,७८२ वित्तीय-उत्पादानाम् प्रति-इकाई शुद्ध-शुद्ध-मूल्यं आसीत्, यत्र शुद्ध-भङ्ग-दरः ४.४९% आसीत्, यत् मासे मासे १.७८ प्रतिशताङ्कस्य वृद्धिः अभवत् .
केषाञ्चन वित्तीयउत्पादानाम् शुद्धमूल्यप्रदर्शने अद्यतनकाले उतार-चढावः अभवत् । एवरब्राइट् फाइनेन्शियल मैनेजमेण्ट् इत्यस्य "सनशाइन बिल्वुड् नम्बर् ५४" इत्यस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् अस्य उत्पादस्य सर्वाणि सम्पत्तिः, ८.१ अरब युआन्, स्थिर-आय-सम्पत्तौ निवेशिता आसीत् पवनदत्तांशैः ज्ञायते यत् जूनमासस्य १२ दिनाङ्के अस्य उत्पादस्य शुद्धमूल्यं तुल्यकालिकरूपेण अस्थिरम् अस्ति, एकदा जूनमासस्य अन्ते ३.८७०० शुद्धमूल्यस्तरं प्राप्तवान्, ततः जुलैमासे सर्वं मार्गं न्यूनीकृतवान्, पुनः च सितम्बर 27 दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं नवीनतमं शुद्धमूल्यं 1.8785 इति प्रतिवेदनम्।
परन्तु केचन संस्थाः अपि मन्यन्ते यत् बन्धकविपण्ये लाभग्रहणप्रवृत्तिः अस्थायिनी अस्ति तथा च दीर्घकालीनव्याजदराणां वर्धनस्य सीमितस्थानं वर्तते झेशाङ्ग सिक्योरिटीजस्य स्थिर-आयस्य मुख्यविश्लेषकः किन् हानः अवदत् यत् केषाञ्चन लघु-मध्यम-आकारस्य वित्तीय-संस्थानां कोषागार-बाण्ड्-व्यवहारेषु ये जोखिमाः भवितुम् अर्हन्ति, तेषां निराकरणानन्तरं कोषागार-बाण्ड्-उपजः मार्केट्-द्वारा निर्धारितः भवेत् चतुर्थे त्रैमासिके आरआरआर-कटाहः व्याज-दर-कटौतिः च 10 वर्षेषु कोष-बाण्ड्-उपजः प्रभावीरूपेण 2.0% अधः भङ्गं करिष्यति इति संभावना निरन्तरं वर्धते, तथा च वर्षस्य कालखण्डे 10-वर्षीय-कोष-बाण्ड्-उपजस्य न्यूनता १.८% समीपे भवितुम् अर्हति ।
निवेश रणनीति : तर्कसंगत प्रतिक्रिया, स्थिर विकास
जटिलबाजारवातावरणानां नीतिसमायोजनानां च सम्मुखे वित्तीयनिवेशस्य कृते सावधानीपूर्वकं निर्णयनिर्माणं बहुदृष्टिकोणविश्लेषणं च आवश्यकम् अस्ति । सर्वप्रथमं निवेशकानां शान्तं भवितुं आवश्यकं भवति तथा च अल्पकालिकलाभानां अनुसरणं अन्धरूपेण परिहरितुं आवश्यकता वर्तते तथा च, तेषां नीतिपरिवर्तनस्य प्रभावे ध्यानं दातुं आवश्यकता वर्तते तथा च वास्तविकपरिस्थित्यानुसारं निवेशरणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति तर्कसंगतरूपेण जोखिमं कुर्वन्ति तथा च दृढतायाः दीर्घकालीनमूल्येन च वित्तीयउत्पादानाम् चयनं कुर्वन्ति .