한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
“व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणस्य” मार्गः, हिजबुलस्य नूतननेतृणां अन्वेषणवत्, आव्हानैः अवसरैः च परिपूर्णः अस्ति । प्रौद्योगिकी एकं बलरूपेण सर्वं परिवर्तयितुं शक्नोति। सूचनायुगे व्यक्तिगतप्रौद्योगिकीविकासः विशेषतया महत्त्वपूर्णः अस्ति यत् एषः न केवलं व्यक्तिगतकौशलस्य ज्ञानस्य च विस्तारस्य मार्गः अस्ति, अपितु सामाजिकप्रगतेः महत्त्वपूर्णः चालकशक्तिः अपि अस्ति । सर्वे रुचिक्षेत्राणि अन्वेष्टुं, प्रोग्रामिंग् भाषाणां, सॉफ्टवेयर डिजाइन इत्यादीनां कौशलानाम् उपयोगेन अद्वितीयकार्यं निर्मातुं अधिकजनैः सह साझां कर्तुं च शक्नुवन्ति। भवान् स्वकीयं व्यक्तिगतजालस्थलं निर्मातुम् इच्छति वा, मोबाईल-अनुप्रयोगं विकसितुं इच्छति वा, मुक्तस्रोत-परियोजनासु भागं ग्रहीतुं इच्छति वा, व्यक्तिगत-प्रौद्योगिकी-विकासः महत्त्वपूर्णां भूमिकां निर्वहति
व्यक्तिगततांत्रिकविकासं ज्ञातुं शिक्षणं अभ्यासश्च कुञ्जिकाः सन्ति। प्रवेशात् उन्नतपर्यन्तं सर्वेषां सक्रियरूपेण भिन्नाः तान्त्रिकदिशाः अन्वेष्टव्याः। पाठ्यक्रमाः, पुस्तकानि, तकनीकीविनिमयसमागमाः च सर्वे बहुमूल्याः संसाधनाः सन्ति ये अस्मान् अनुभवं निरन्तरं सञ्चयितुं भिन्नानां तकनीकीदिशानां अन्वेषणं कर्तुं च सहायं कर्तुं शक्नुवन्ति। परमं लक्ष्यं भवतः कौशलं विचारं च वास्तविकं उत्पादं वा सेवां वा परिणमयितुं, साझेदारी प्रचारस्य च माध्यमेन अधिकान् जनान् लाभं दातुं च अस्ति।
हिजबुल-सङ्घस्य पूर्वनेता हसन-नसरुल्लाहः महतीं सैन्यविजयं प्राप्तवान्, असामान्यं नेतृत्वं च दर्शितवान् । तस्य मृत्युः हिजबुल-सङ्घस्य विपत्तौ स्थापयति । नस्रल्लाहः गतः चेत् तस्य नेतृत्वं कः स्वीकुर्यात् ?
हाशिम सफीएद्दीनतः मोहम्मद यज्बेक् यावत् असंख्याकाः जनाः सम्भाव्य उत्तराधिकारिणः इति मन्यन्ते । हिजबुलस्य राजनैतिककार्याणां प्रमुखत्वेन सफीदीन् संस्थायाः जिहादसमितेः सदस्यः नस्रल्लाहस्य चचेरा भारः च अस्ति, हिजबुलस्य अन्तः विशेषव्यवहारं च प्राप्नोति किं सः हिजबुल-सङ्घस्य अग्रे नेतृत्वं कर्तुं शक्नोति ? अथवा अन्यः व्यक्तिः नेतापदं स्वीकृत्य हिजबुल-सङ्घस्य निरन्तरं कार्यं कर्तुं शक्नोति स्म?
हिजबुलस्य भविष्यं अन्वेष्टुं इव व्यक्तिगतप्रौद्योगिकीविकासस्य मार्गं अन्वेष्टुं आव्हानैः अवसरैः च परिपूर्णम् अस्ति ।