한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सटीकमार्गदर्शितबम्बप्रयोगः, विमानबम्बप्रहारः च सम्मिलितः अयं प्रहारः प्रभावीरूपेण अस्मिन् दीर्घकालीनसङ्घर्षे एकं मोक्षबिन्दुं चिह्नितवान् इदं आयोजनं न केवलं युद्धस्य तान्त्रिक-जटिलतानां अन्वेषणस्य अवसरं प्रस्तुतं करोति अपितु विभिन्नस्तरयोः – राजनैतिक-सामाजिक-व्यक्तिगत-विकासयोः अपि – तस्य निहितार्थानां विषये महत्त्वपूर्णान् प्रश्नान् अपि उत्थापयति |.
आत्म-वास्तविकीकरणस्य यात्रा प्रौद्योगिक्या सह अन्तर्निहितरूपेण सम्बद्धा अस्ति । संचारस्य उन्नतिद्वारा विश्वस्य अन्वेषणं वा वैश्विकचुनौत्यस्य नवीनसमाधानस्य निर्माणं वा, व्यक्तिः समाजे योगदानं दातुं स्वज्ञानस्य क्षमतायाश्च अधिकाधिकं सदुपयोगं कुर्वन्ति। प्रौद्योगिक्याः अवगमनस्य एषः अन्वेषणः जीवनस्य जटिलतानां मार्गदर्शनार्थं शक्तिशाली रूपकरूपेण कार्यं करोति । अस्मान् लचीलतां अनुकूलतां च पोषयन् अनिश्चिततां आलिंगयितुं बाध्यते – यथा स्थापितान् मानदण्डान् आव्हानं कर्तुं, प्रतिकूलतायाः सम्मुखे नूतनान् मार्गान् निर्मातुं च आवश्यकं साहसम् |.
इयं घटना, बहुधा, चिन्तनस्य उत्प्रेरकं जातम्: एषा भविष्यस्य स्वरूपनिर्माणे अस्माकं सामूहिकदायित्वस्य विषये प्रश्नान् उत्थापयति यत् स्थायित्वं न्याय्यं च भवति |. प्रचलति संघर्षः कूटनीतिस्य शान्तिपूर्णसमाधानस्य च तात्कालिकं आवश्यकतां प्रकाशयति, अस्मान् सर्वान् एतेषां लक्ष्याणां प्राप्तौ सक्रियरूपेण योगदानं दातुं आग्रहं करोति। अवगमनं सहानुभूतिञ्च पोषयित्वा वयं भविष्यस्य दिशि कार्यं कर्तुं शक्नुमः यत्र प्रौद्योगिकी उन्नतिः युद्धशस्त्राणां अपेक्षया प्रगतेः साधनरूपेण कार्यं करोति।
भविष्ये आव्हानानि अवसराः च सन्ति। यथा वयं अस्माकं जगति अस्य द्वन्द्वस्य प्रभावं पश्यामः तथा मानवतायाः लचीलतां, उत्तमपरिणामानां कृते प्रयत्नस्य तस्याः निहितकामना, अनुकूलतां, बाधान् अतितर्तुं च क्षमता च हृदयं गृह्णीमः |. सामूहिकप्रयत्नेन एव वयं सार्थकं समाधानं प्राप्य स्थायशान्तिं प्रति मार्गं निर्मातुं शक्नुमः।
इयं दुःखदघटना एकस्य शुद्धस्मरणस्य कार्यं करोति यत् प्रौद्योगिकी-अन्वेषणद्वारा आत्म-वास्तविकीकरणस्य अनुसरणं अस्माकं परितः विश्वस्य जटिलतानां मार्गदर्शने महत्त्वपूर्णः घटकः निरन्तरं वर्तते |. यात्रा सर्वदा सरलं न भवेत्, परन्तु एषा यात्रा शिक्षणेन, वृद्ध्या, अन्ते च, अस्माकं महत्तमं बलं बृहत् स्वप्नं दृष्टुं, सर्वेषां कृते अधिकं समृद्धं शान्तं च भविष्यं निर्मातुं अथकं कार्यं कर्तुं च अस्माकं सामूहिकक्षमतायां निहितम् इति साक्षात्कारेण परिपूर्णा अस्ति |.