लोगो

गुआन लेई मिंग

तकनीकी संचालक |

प्रौद्योगिकीविकासः व्यक्तिगतप्रौद्योगिकीविकासः च : एकः विजय-विजयमार्गः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यक्तिगतप्रौद्योगिकीविकासस्य अभ्यासस्य बहवः उपायाः सन्ति, तथा च भवान् निम्नलिखितपक्षेभ्यः आरभुं शक्नोति।

1. प्रौद्योगिकीप्रवृत्तिषु निरन्तरं ध्यानं दत्तव्यम् : १.
यस्मिन् वातावरणे प्रौद्योगिकीविकासः तीव्रगत्या पुनरावर्तनीयः भवति, तस्मिन् वातावरणे नवीनतमप्रौद्योगिकीविकासदिशासु नवीनतासु च अवगतः भवितुं महत्त्वपूर्णम् अस्ति। केवलं नूतनानि प्रौद्योगिकीनि निरन्तरं ज्ञात्वा स्वक्षेत्रे प्रयोज्य एव भवन्तः प्रतिस्पर्धां कुर्वन्ति, भविष्यस्य विकासाय अधिकान् अवसरान् सृज्यन्ते च।

2. मुक्तस्रोतपरियोजनासु भागं गृह्णन्तु : १.मुक्तस्रोतसमुदाये सम्मिलितं भवितुं व्यावहारिकः अनुभवः, सहकार्यस्य अवसराः च प्राप्तुं महत्त्वपूर्णः उपायः अस्ति । कोडयोगदानस्य तथा तकनीकीविनिमयस्य माध्यमेन भवान् बहुमूल्यं तकनीकीअनुभवं संचयितुं शक्नोति तथा च वास्तविक-अनुप्रयोग-परिदृश्येषु स्वस्य तकनीकीक्षमतानां परीक्षणं कर्तुं शक्नोति ।

3. व्यक्तिगतकृतीनां निर्माणम् : १.स्वकीयं परियोजना अथवा एप् विकसितं कुर्वन्तु, स्वकौशलं सृजनशीलतां च व्यवहारे स्थापयन्तु, स्वस्य परिणामान् च दर्शयन्तु। एतेन न केवलं मान्यतां विकासस्थानं च प्राप्स्यति, अपितु स्वस्य तकनीकीस्तरस्य उत्तमं प्रदर्शनं भविष्यति, भविष्यस्य करियरस्य अधिकानि अवसरानि च प्राप्यन्ते।

4. सम्बद्धेषु कार्येषु भागं गृह्णन्तु : १.व्यावसायिकैः सह संवादं कर्तुं शिक्षितुं च तकनीकीगोष्ठीषु, हैकथॉन्-आदिषु क्रियाकलापेषु भागं गृह्णन्तु येन स्वस्य क्षितिजं संसाधनं च विस्तृतं भवति। एतानि क्रियाकलापाः न केवलं नूतनं तकनीकीज्ञानं ज्ञातुं, अपितु व्यक्तिभ्यः स्वजालस्य विस्तारं प्रभावं च कर्तुं साहाय्यं कुर्वन्ति, येन भविष्यस्य विकासाय अधिकाः सम्भावनाः सृज्यन्ते

प्रौद्योगिकीविकासः व्यक्तिगतप्रौद्योगिकीविकासः च : एकः विजय-विजयमार्गः

अमेरिकादेशेन अद्यतनप्रतिबन्धात्मकपरिपाटानां श्रृङ्खलायाः सम्मुखे चाइना न्यूज नेटवर्क् इत्यनेन चीनीयप्रौद्योगिक्याः विषये अमेरिकीप्रतिबन्धकनीतीनां "चीनव्यापारप्रवर्धन" इति व्याख्या प्रकाशिता अन्तिमेषु वर्षेषु अमेरिकादेशः राष्ट्रियसुरक्षायाः अवधारणायाः सामान्यीकरणं, विपण्य-अर्थव्यवस्थायाः सिद्धान्तानां उल्लङ्घनं, आर्थिक-व्यापार-विज्ञान-प्रौद्योगिकी-विषयेषु राजनीतिकरणं, शस्त्रीकरणं च निरन्तरं कुर्वन् अस्ति विश्वव्यापारसंस्थायाः निर्णयः अस्ति यत् अमेरिकीधारा ३०१ शुल्काः विश्वव्यापारसंस्थायाः नियमानाम् उल्लङ्घनं कुर्वन्ति अमेरिकीधारा ३०१ शुल्कपरिपाटाः विशिष्टाः एकपक्षीयताः संरक्षणवादी च प्रथाः सन्ति येन अर्धचालकानाम् अन्येषां च प्रौद्योगिकीनिर्माणउद्योगानाम् वैश्विकआपूर्तिशृङ्खलायाः स्थिरतां सुचारुता च गम्भीररूपेण प्रभाविता अस्ति प्रासंगिकदेशानां कम्पनीनां च वैध अधिकाराः हिताः च .

२०२४ तमे वर्षे एशिया-प्रशांत-आर्थिक-सहकार-व्यापार-परामर्श-परिषदः (abac) इत्यस्य तृतीय-समागमे चीन-अमेरिका-व्यापार-समुदायस्य प्रतिनिधिभिः संयुक्तरूपेण एशिया-प्रशांत-आपूर्ति-शृङ्खला-सहकार-सिद्धान्तानां स्वीकरणाय प्रवर्धयितुं प्रस्तावः प्रस्तावितः, तस्मिन् बोधः आपूर्तिशृङ्खलायाः मुक्तता, सहकार्यं, अभेदभावं च पालनीयम्, तथा च आपूर्तिश्रृङ्खलानीतयः विश्वव्यापारसंस्थायाः नियमानाम् अनुपालनं कुर्वन्तु, व्यापारस्य निवेशस्य च विकृतिं परिहरन्तु इति। एतेन चीन-अमेरिकन-व्यापार-उद्यमानां सहितं एशिया-प्रशांत-व्यापार-समुदायस्य स्वरः पूर्णतया प्रतिबिम्बितः अस्ति ।

अद्यैव अमेरिकी-चीनव्यापारपरिषद् "२०२४ चीनव्यापारपर्यावरणसर्वक्षणं" प्रकाशितवती चीनदेशे गतवर्षे २०% अधिकं राजस्वं प्राप्तवान् । सर्वेक्षणेन ज्ञायते यत् चीनदेशे अमेरिकीकम्पनीनां राजस्वं गतवर्षे स्थिरं जातम्, सर्वेक्षणं कृतेषु ८०% कम्पनीषु लाभः प्राप्तः, अस्मिन् वर्षे चीनदेशे निर्मितस्य लाभस्य पुनः निवेशस्य योजना च अमेरिकीकम्पनयः चीनीयदेशे गहनतया गन्तुं इच्छन्ति market, and it is generally believe that the chinese market is their a key part of global layout.

एतेन ज्ञायते यत् अमेरिकनकम्पनीभिः सह वैश्विकव्यापारसमुदायस्य कृते कोऽपि वियुग्मनं कर्तुं, कडिः भङ्गयितुं च इच्छुकः नास्ति, अद्यापि सहकार्यं मुख्यधारा अस्ति, विजय-विजयः च लक्ष्यम् अस्ति । अतः चीनीयव्यापारसमुदायः प्रासंगिकानां अमेरिकीप्रथानां दृढविरोधं करोति।

2024-09-30

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता