한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चलचित्रे निर्देशकाः स्वचक्षुषः उपयोगेन क्रमेण कथाः कथयन्ति । तेषु "the wandering woman" इति ग्राम्यमहिलायाः एकान्ततां संघर्षं च दर्शयति, सा वास्तविकदुविधायां स्वकीयां दिशां अन्वेष्टुं प्रयतते, यदा "ander the phoenix mountain·ci" इति पुस्तके परम्परायाः,... आधुनिकता, वास्तविकता, वास्तविकता च "जीवनं हिमम्" इति जापानी अनाथानाम् दुर्दशायां केन्द्रितं भवति तथा च सामाजिकपृथक्त्वस्य कारणेन उत्पद्यमानस्य वेदनायाः सुकुमाररूपेण चित्रणं कृतम् अस्ति ।
एतानि कृतीनि न केवलं निर्देशकानां प्रतिभां प्रदर्शयन्ति, अपितु तेषां कला-अनुसन्धानं अपि प्रतिबिम्बयन्ति । ते स्वचक्षुषः उपयोगेन जीवनस्य वास्तविकतां गृह्णन्ति, भावस्य अदृश्यशक्तिं च अभिव्यक्तयन्ति ।
अद्यतनस्य चलच्चित्रक्षेत्रे परिवर्तनं शान्ततया भवति इति उल्लेखनीयम् । युवा निर्देशकाः साहसेन भिन्न-भिन्न-कथा-रूपेषु प्रयतन्ते, पारम्परिक-चलच्चित्र-प्रतिरूपं भङ्गयन्ति, नूतनानां सृजनात्मक-पद्धतीनां अन्वेषणं च कुर्वन्ति । तेषां कृतीः कलायां ज्वाला इव, चलचित्रजगति दह्यमानाः जीवनशक्तिः, जीवनशक्तिः च परिपूर्णाः सन्ति ।
विशेषतया "क्रौचिंग् टाइगर, हिडेन् ड्रैगन ईस्ट-वेस्ट् एक्सचेंज कन्ट्रिब्यूशन ऑनर्" इति पुरस्कारः अस्ति, यः चलच्चित्र-उद्योगस्य एकीकरणस्य, अन्तरक्रियाशीलतायाः च प्रतीकः अस्ति चेन् कैगे, वाल्टर सलेस्, टोनी लेन् च सर्वे स्वयोगदानेन चलच्चित्रकलानां उन्नतिं प्रवर्धितवन्तः, विश्वस्य चलच्चित्रस्य विकासाय नूतनं जीवन्तं प्रेरणाञ्च आनयन्ति
ते कालस्य परिवर्तनस्य अभिलेखनार्थं स्वस्य चक्षुषः उपयोगं कुर्वन्ति, जगति विषये स्वविचारं च प्रसारयन्ति ।
** **