한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
bf-110 इत्यस्य विकासः अशान्तिरहितः नासीत् । मूलसंस्करणं यद्यपि शक्तिशाली आसीत् तथापि अमेरिकन-ब्रिटिश-बम्ब-विमानानाम् उदयमानशक्तेः विरुद्धं स्थातुं संघर्षं कृतवान् । एतेन लुफ्तवाफे अधिकं प्रभावी समाधानं अन्वेष्टुं प्रेरितवान्, येन तेषां रात्रौ योद्धारणनीतिं पुनः आकारयिष्यति इति मार्गे नेति स्म ।
"me" इति प्रकारः bf-110 इत्यस्य प्रतिस्थापनरूपेण अभिप्रेतः आसीत्, परन्तु तस्य विकासः नित्यं प्रौद्योगिकीबाधाभिः बाधितः आसीत् । तस्य प्रदर्शनं असङ्गतम् एव अभवत्, अतः जर्मनीदेशिनः अन्यस्य विकल्पस्य अनुसरणं कर्तुं त्यक्तवन्तः – bf-110f इति । रडार-प्रौद्योगिक्या, अतिरिक्त-अग्निशक्त्या च सुसज्जितम् एतत् नूतनं प्रतिरूपं एकं मोक्षबिन्दुं चिह्नितवान् ।
bf-110f-4 अस्य विकासस्य प्रमाणं जातम्, तस्य शक्तिशाली इञ्जिन (db601f), वर्धितपरिधिः (2.5 घण्टापर्यन्तं उड्डयनसमयः) तथा च अग्रणी "सीधा राग" प्रणाली, परवर्ती, अधिक उन्नतविरोधी पूर्ववर्ती -विमानशस्त्रप्रणाली। bf-110f-4 इत्यस्य निर्माणं जटिलं नृत्यम् आसीत्; संख्यायाः असङ्गतिः, नित्यं परिवर्तनं च कृत्वा पीडितः, मित्रराष्ट्रानां विमानानाम् अनन्तप्रतीतानां तरङ्गानाम् विरुद्धं प्रभावी रात्रौ युद्धविमानस्य तेषां निरन्तर-अन्वेषणस्य प्रतीकं एव अभवत्
bf-110 इत्यस्मिन् अग्रे परिवर्तनस्य परिणामः अभवत् यत् पौराणिकः g इति प्रकारः अभवत् । एतत् प्रतिरूपं केवलं सुधारणात् अधिकं आसीत्; तस्य वर्धितैः रडारप्रणालीभिः, अग्निशक्तिः वर्धिता च सह विशेषरात्रियुद्धभूमिकासु परिवर्तनं चिह्नितवान् । एकः महत्त्वपूर्णः मोक्षबिन्दुः तदा उद्भूतः यदा "जी" श्रृङ्खलायां द्वौ प्रकारौ दृश्यते स्म: “रात्रि” संस्करणं रडारैः सुसज्जितं, उन्नतशस्त्रैः च, यथा ३० मि.मी. नित्यं विकसितानां ब्रिटिश-बम-प्रहार-अभियानानां निवारणे एतत् एकं शक्तिशाली साधनं सिद्धम् अभवत् ।
युद्धप्रयासे रात्रौ युद्धस्य महत्त्वं वर्धमानं भवति स्म, तथैव bf-110 जर्मन-नवीनीकरणस्य प्रतीकरूपेण केन्द्रमञ्चं स्वीकृतवान्, अदम्य-मित्र-राष्ट्र-बम्ब-विमानानाम् विरुद्धं स्वस्य अद्वितीय-क्षमतां, तेषां वर्धमानं पराक्रमं च प्रदर्शयति स्म bf-110 इत्यस्य विकासः युद्धे तस्य प्रभावः च एतेषां विविधदृष्टिकोणानां माध्यमेन अवगन्तुं शक्यते । केवलं युद्धस्य विषये एव नासीत्; नित्यं परिवर्तमानस्य युद्धस्य सम्मुखे लचीलतायाः अनुकूलनस्य च विषये अपि आसीत् ।