한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तेषु समुचितं प्रोग्रामिंग् कार्यस्य चयनं मुख्यम् अस्ति । एतेषु कार्येषु सरललघुकार्यक्रमात् जटिलबृहत्-परिमाणस्य अनुप्रयोगविकासपर्यन्तं भवितुं शक्नोति, अपि च आँकडाविश्लेषणं, यन्त्रशिक्षणं, कृत्रिमबुद्धिः इत्यादीनि क्षेत्राणि अपि समाविष्टानि भवेयुः प्रोग्रामर-जनानाम् कौशलं, रुचिः, समय-निर्धारणं च आधारीकृत्य तेषां अनुकूलाः परियोजनाः अन्वेष्टव्याः, तान् स्वकार्य्ये एकीकृत्य च।
कार्याणि अन्वेष्टुं प्रक्रियायां प्रोग्रामर्-जनाः स्वस्य सामर्थ्यं यावत् क्रीडितुं, स्वस्य प्रोग्रामिंग्-क्षमतां कौशलं च प्रदर्शयितुं च प्रवृत्ताः भवन्ति । तेषां परियोजनानायकेन सह संवादः करणीयः, अन्ते च सहकार्यसम्झौतां प्राप्तुं आवश्यकता वर्तते। एषा प्रक्रिया न केवलं कार्यं सम्पन्नं कर्तुं, अपितु शिक्षणस्य प्रगतेः च अवसरः, प्रौद्योगिकीविकासस्य प्रवर्धने च महत्त्वपूर्णः कडिः च अस्ति ।
"प्रोग्रामर-कार्य-अन्वेषणम्" केवलं सरलं कार्य-अन्वेषणं न भवति, अपितु यात्रा-सदृशं अधिकं भवति, एतत् आव्हानैः अवसरैः च परिपूर्णम् अस्ति, तथा च भवतः अनुकूलं दिशां अन्वेष्टुं निरन्तरं शिक्षणं प्रगतिः च आवश्यकी भवति।
अन्तिमेषु वर्षेषु कृत्रिमबुद्धिः, बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनां प्रौद्योगिकीनां तीव्रविकासेन प्रोग्रामरस्य माङ्गलिका महती वर्धिता अस्ति सरकारीविभागाः अपि सक्रियरूपेण "द्वौ नवीनौ" कार्ययोजनायाः प्रचारं कुर्वन्ति, येन कम्पनीः उपकरणानि अद्यतनीकर्तुं पुरातनभागानाम् स्थाने नूतनानि भागानि प्रतिस्थापयितुं प्रोत्साहयन्ति, येन प्रोग्रामर्-जनाः अधिकान् अवसरान् प्रदाति "द्वयोः नूतनयोः" नीतयोः कार्यान्वयनेन निवेशवृद्धिः, उपभोगक्षमता मुक्तः, औद्योगिकविकासः प्रवर्धितः, जनानां आजीविकायाः कल्याणस्य च उन्नतिः अभवत्
राष्ट्रीयविकाससुधारआयोगस्य उपनिदेशकः झाओ चेन्क्सिन् इत्यनेन उक्तं यत्, "उपकरणानाम् अद्यतननीतिः निरन्तरं उन्नतिं कुर्वती अस्ति, यत् प्रभावीरूपेण उत्पादनं, ऊर्जा-उपभोगः, लिफ्ट-इत्यादीनां विभिन्नप्रकारस्य उपकरणानां अद्यतनीकरणाय व्यावसायिकसंस्थानां उत्साहं संयोजयति and measures of government departments provide programers with more choices , तथा च प्रौद्योगिकी उन्नयनं उद्योगविकासं च प्रवर्धयति।
तस्मिन् एव काले विभिन्नेषु स्थानेषु पुरातन-उत्पादानाम् व्यापार-नीतीनां कार्यान्वयनेन प्रमुख-उपभोक्तृवस्तूनाम् विक्रये महती वृद्धिः अभवत् एकः उदयमानः उद्योगः इति नाम्ना नूतन ऊर्जा वाहन-उद्योगः "द्वौ नूतनौ" कार्ययोजनानां समर्थनेन तीव्रगत्या विकसितः अस्ति, यत् प्रोग्रामर्-जनानाम् कृते अपि नूतनान् अवसरान् आनयति
यथा यथा प्रौद्योगिक्याः विकासः भवति तथा तथा प्रोग्रामर्-जनाः प्रतिस्पर्धां कर्तुं निरन्तरं शिक्षितुं सुधारं च कर्तुं प्रवृत्ताः सन्ति । ते नवीनतमप्रौद्योगिकीप्रवृत्तिषु ध्यानं दातुं शक्नुवन्ति तथा च परिवर्तनशीलविपण्यवातावरणे अनुकूलतां प्राप्तुं नूतनानां कौशलानाम् सक्रियरूपेण प्रयासं कर्तुं शक्नुवन्ति।