한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु इन्टेल्, सैमसंग, एसके हाइनिक्स इत्यादीनां दिग्गजानां कृते घोषितं यत् ते काचस्य उपधातुशिबिरे सम्मिलिताः भविष्यन्ति, तेषां भविष्यस्य विकासमार्गस्य योजनां च करिष्यन्ति इति काच-उपस्तरस्य लाभः अस्ति यत् ते युद्ध-विद्युत्-प्रदर्शनस्य विषयान् अतिक्रमयन्ति तथा च प्रक्रियां कर्तुं निर्माणं च सुलभं भवति, येन उच्चस्तरीय-अनुप्रयोगेषु नूतनाः सम्भावनाः आनयन्ति परन्तु काच-उपस्तर-प्रौद्योगिक्याः व्यावसायिकीकरणस्य मार्गः सुचारुरूपेण न गतः ।
यद्यपि काचस्य उपधातुप्रौद्योगिक्याः अनुसन्धानविकासपदे प्रभावशालिनः परिणामाः प्राप्ताः तथापि तस्य व्यावहारिकप्रयोगे अनेकानि आव्हानानि सन्ति । काचस्य भंगुरता, प्रसंस्करणकठिनता च, सम्भाव्यव्ययस्य विषयाः च विकासे बाधां जनयन्तः महत्त्वपूर्णाः कारकाः अभवन् । उद्योगस्य अन्तःस्थैः सूचितं यत् काचस्य उपस्तरस्य विपण्यप्रवेशस्य दरः त्वरितवृद्धिं अनुभविष्यति, ३ वर्षेषु ३०% यावत्, ५ वर्षेषु ५०% अधिकं च प्राप्स्यति। परन्तु एषा द्रुतविकासप्रवृत्तिः नूतनान् अवसरान् अपि आनयति, येन उद्योगः प्रौद्योगिकीसंशोधनविकासयोः औद्योगिकशृङ्खलानुकूलनस्य च विषये ध्यानं दातुं शक्नोति, अन्ते च विपण्यपरिपक्वतां प्राप्तुं शक्नोति
अर्धचालकपैकेजिंगसमाधानविषये विशेषज्ञतां प्राप्ता schott इति कम्पनी अस्मिन् वर्षे नवम्बरमासे चीन-अन्तर्राष्ट्रीय-आयात-प्रदर्शने विशेष-काच-आधारित-अर्धचालक-पैकेजिंग-समाधानस्य प्रारम्भं करिष्यति अस्य कार्यक्रमस्य उद्देश्यं पारम्परिकप्रौद्योगिकी-अटङ्कान् भङ्ग्य चिप्-उद्योगे नूतनानि सफलतानि आनेतुं वर्तते ।
चिप्सस्य भविष्यस्य विकासदिशायाः महत्त्वपूर्णभागत्वेन कम्प्यूटिंगशक्त्या चालितस्य द्रुतविकासस्य काचस्य उपधातुः महत्त्वपूर्णां भूमिकां निर्वहति यथा यथा विपण्यपरिमाणस्य विस्तारः भवति तथा च प्रौद्योगिक्याः परिपक्वता सुधरति तथा तथा काचस्य उपधातुनां अनुप्रयोगव्याप्तिः अधिकं विस्तारिता भविष्यति तथा च उच्चस्तरीयचिपक्षेत्राणां विकासाय भविष्यस्य दिशां सूचयिष्यति।