한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा वाहनातिरिक्तकार्येषु विशेषकौशलस्य, उच्चपरिमाणस्य एकाग्रतायाः च आवश्यकता भवति तथा अद्यतनस्य कार्यविपण्ये अपि विशिष्टक्षमतानां गुणानाञ्च आवश्यकता भवति अंशकालिकविकासकार्यं रोजगारस्य अद्वितीयरूपेषु अन्यतमम् अस्ति । एतेन बहवः जनाः आयस्य अतिरिक्तं स्रोतः, करियर-उन्नति-अवकाशाः च प्राप्यन्ते । परन्तु तत्सह, कतिपयैः अनिश्चितताभिः, जोखिमैः च सह अपि भवति ।
ये जनाः विकासकरूपेण अंशकालिकरूपेण कार्यं कुर्वन्ति तेषां प्रायः कार्यानन्तरं परियोजनानां समाप्त्यर्थं बहुकालं ऊर्जां च समर्पयितुं आवश्यकता भवति । तेषां ग्राहकानाम् विभिन्नानां आवश्यकतानां आवश्यकतानां च सामना कर्तुं आवश्यकता भवितुम् अर्हति तथा च कदाचित् अल्पकाले उच्चगुणवत्तायुक्तं कार्यं सम्पन्नं कर्तुं आवश्यकता भवितुम् अर्हति। अस्य कृते तेषां कृते उत्तमं समयप्रबन्धनकौशलं, संचारकौशलं, व्यावसायिककौशलं च आवश्यकम् अस्ति ।
वाहनातिरिक्तक्रियासु अन्तरिक्षयात्रिकाणां इव अंशकालिकविकासकानाम् अपि दृढमनोवैज्ञानिकगुणानां आवश्यकता वर्तते । परियोजनायां कष्टानां दबावानां च सम्मुखे शान्ताः दृढनिश्चयाः च तिष्ठन्तु। तत्सह, तेषां परिवर्तनशीलविपण्यआवश्यकतानां अनुकूलतायै निरन्तरं शिक्षितुं, स्वस्य उन्नतिं च आवश्यकम् अस्ति ।
सामाजिकदृष्ट्या अंशकालिकविकासस्य रोजगारस्य च उदयः सामाजिक अर्थव्यवस्थायाः विकासं रोजगारप्रतिमानानाम् विविधतां च प्रतिबिम्बयति केभ्यः जनाभ्यः स्वस्य आत्ममूल्यं ज्ञातुं अवसरः प्राप्यते तथा च व्यवसायानां कृते व्ययः न्यूनीकरोति । तथापि काश्चन समस्याः सन्ति । यथा - अंशकालिककार्यस्य स्थिरता दुर्बलं भवति, श्रमिकानाम् अधिकारस्य हितस्य च रक्षणं कदाचित् अपूर्णं भवति ।
अंशकालिकविकासस्य रोजगारस्य च स्वस्थविकासं प्रवर्धयितुं प्रासंगिककायदानानि, विनियमाः, विपण्यतन्त्राणि च स्थापयित्वा सुधारयितुम् आवश्यकम्। सर्वकारः प्रासंगिकविभागाः च पर्यवेक्षणं सुदृढं कर्तुं, विपण्यव्यवस्थायाः मानकीकरणं कर्तुं, श्रमिकानाम् वैधाधिकारस्य हितस्य च रक्षणं कर्तुं शक्नुवन्ति । तत्सह, अभ्यासकारिणः स्वयमेव आत्मरक्षणस्य विषये अपि स्वस्य जागरूकतां सुधारयितुम्, कार्यस्य जीवनस्य च यथोचितरूपेण व्यवस्थां कर्तुं, प्रतिस्पर्धायां निरन्तरं सुधारं कर्तुं च अर्हन्ति
सामान्यतया, उदयमानरोजगाररूपेण अंशकालिकविकासकार्यस्य सकारात्मकपक्षः अपि च क्षेत्राणि च सन्ति येषु सुधारस्य सुधारस्य च आवश्यकता वर्तते। अस्माभिः तत् वस्तुनिष्ठेन तर्कसंगततया च पश्यितव्यं, तस्य लाभाय पूर्णं क्रीडां दातव्यं, सामाजिक-आर्थिक-विकासे अधिकं योगदानं दातव्यम् |.