लोगो

गुआन लेई मिंग

तकनीकी संचालक |

लिङ्गटियन क्लाउड् बिजनेस तथा परियोजना जनशक्ति आवश्यकतानां मध्ये सम्भाव्यलिङ्कस्य विषये

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं Lingtian Cloud Shang इत्यस्य क्लाउड् कम्प्यूटिङ्ग् सेवा परियोजनायाः शक्तिशालिनः आँकडा-भण्डारण-प्रक्रियाकरण-क्षमताम् प्रदाति । अस्य अर्थः अस्ति यत् परियोजनायाः संचालनकाले बृहत् परिमाणं आँकडानां कुशलतापूर्वकं संसाधनं विश्लेषणं च कर्तुं शक्यते, तस्मात् परियोजनानिर्णयस्य कृते दृढं समर्थनं प्राप्यते उदाहरणार्थं, मार्केट रिसर्च प्रोजेक्ट् इत्यस्मिन् क्लाउड् कम्प्यूटिङ्ग् शीघ्रं भिन्न-भिन्न-चैनेल्-तः आँकडानां एकीकरणं विश्लेषणं च कर्तुं शक्नोति, येन परियोजना-दलः मार्केट्-प्रवृत्तिः अधिकसटीकरूपेण ग्रहीतुं शक्नोति

द्वितीयं, एआइ२.० प्रौद्योगिक्याः अनुप्रयोगेन परियोजनानां बुद्धिमान् विकासाय नूतनः मार्गः उद्घाटितः अस्ति । एतत् परियोजनाभ्यः विपण्यप्रवृत्तीनां पूर्वानुमानं संसाधनविनियोगं च अनुकूलनं इत्यादिषु पक्षेषु अधिकसटीकनिर्णयान् प्राप्तुं साहाय्यं कर्तुं शक्नोति । यथा, अनुसन्धानविकासपरियोजनायां एआइ-प्रौद्योगिकी उत्पादस्य विपण्यमागधायाः पूर्वानुमानं कर्तुं शक्नोति, तस्मात् अनुसन्धानविकासदिशायाः मार्गदर्शनं कृत्वा संसाधनानाम् अपव्ययः परिहरति

अपि च, एज कम्प्यूटिङ्ग् इत्यस्य उद्भवेन परियोजनासु वास्तविकसमये आँकडासंसाधनस्य सम्भावना प्राप्यते । अत्यन्तं उच्चैः वास्तविकसमयस्य आवश्यकताभिः सह केषुचित् परियोजनासु, यथा औद्योगिकस्वचालननियन्त्रणपरियोजनासु, एज कम्प्यूटिङ्ग् इत्यनेन तत्क्षणिकप्रक्रियाकरणं, आँकडानां प्रतिक्रिया च सुनिश्चितं कर्तुं शक्यते, येन परियोजनायाः परिचालनदक्षतायां सुरक्षायां च सुधारः भवति

परन्तु एतेषां उन्नतप्रौद्योगिकीनां प्रयोगः एकान्ते नास्ति । एकतः प्रौद्योगिकीप्रगतेः परियोजनाकर्मचारिणां व्यावसायिककौशलस्य आवश्यकता वर्धिता अस्ति । परियोजनादलानां एतेषां प्रौद्योगिकीनां पूर्णलाभं ​​ग्रहीतुं क्लाउड् कम्प्यूटिङ्ग्, एआइ प्रौद्योगिक्याः, एज कम्प्यूटिङ्ग् इत्यादीनां व्यावसायिकानां आवश्यकता वर्तते । अपरपक्षे प्रौद्योगिक्याः विकासेन परियोजनासु मानवसंसाधनानाम् कार्यपद्धतिः, उत्तरदायित्वं च किञ्चित्पर्यन्तं परिवर्तनं जातम् ।

सॉफ्टवेयरविकासपरियोजनां उदाहरणरूपेण गृहीत्वा पूर्वविकासप्रक्रिया हस्तचलितसङ्केतलेखनपरीक्षणयोः अधिकं अवलम्बितवती स्यात् । परन्तु क्लाउड् कम्प्यूटिङ्ग् तथा एआइ प्रौद्योगिक्याः आरम्भेण विकासकाः कार्यक्षमतां सुधारयितुम् सहकारिविकासाय क्लाउड् मञ्चानां उपयोगं कर्तुं शक्नुवन्ति; परन्तु अस्य अर्थः न भवति यत् जनशक्तिस्य भूमिका दुर्बलतां प्राप्नोति प्रत्युत जनशक्तिं क्लिष्टमूलकार्यात् मुक्तं कृत्वा परियोजनानियोजनं, डिजाइनं, नवीनतां च इत्यादिषु उच्चस्तरीयकार्येषु अधिकं समर्पयितुं आवश्यकता वर्तते।

तत्सह प्रौद्योगिक्याः विकासेन नूतनाः कार्यस्य आवश्यकताः अपि आगताः सन्ति । यथा, परियोजनासु आँकडाविश्लेषकाः, एआइ-इञ्जिनीयराः इत्यादयः उदयमानाः व्यवसायाः अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहन्ति । एतेषु पदस्थानेषु परियोजनायाः वास्तविक-आवश्यकताभिः सह प्रौद्योगिक्याः संयोजनाय गहन-तकनीकी-कौशलस्य, तीक्ष्ण-व्यापार-अन्तर्दृष्टेः च आवश्यकता भवति ।

तदतिरिक्तं परियोजनासु मानवसंसाधनप्रबन्धने अपि नूतनानां आव्हानानां सामना भवति । प्रासंगिकतांत्रिकक्षमताभिः सह प्रतिभाः कथं आकर्षयितुं धारयितुं च तथा च प्रौद्योगिक्याः तीव्रविकासस्य अनुकूलतायै प्रभावी प्रशिक्षणं ज्ञानस्य अद्यतनीकरणं च कथं करणीयम् इति सर्वे विषयाः परियोजनाप्रबन्धकानां चिन्तनस्य आवश्यकता वर्तते।

संक्षेपेण, लिङ्गटियन क्लाउड् बिजनेस द्वारा प्रदत्तं क्लाउड् प्रौद्योगिकी एआइ समाधानं च परियोजनायां मानवीय आवश्यकताः च परस्परं परस्परं क्रियान्वयं कुर्वन्ति, प्रचारं च कुर्वन्ति। केवलं एतत् सम्बन्धं पूर्णतया अवगत्य ग्रहणं कृत्वा एव वयं परियोजनाप्रबन्धने प्रौद्योगिक्याः जनशक्तिस्य च इष्टतमं आवंटनं प्राप्तुं शक्नुमः परियोजनायाः सफलकार्यन्वयनं च प्रवर्धयितुं शक्नुमः।

2024-07-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता