한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्मार्ट-नगरानां निर्माणे परिवहनं, ऊर्जा, पर्यावरणम् इत्यादयः अनेकाः क्षेत्राः सन्ति । कुशलप्रबन्धनं अनुकूलनं च प्राप्तुं बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां उपरि अवलम्बनं आवश्यकम् परन्तु केवलं प्रौद्योगिकी एव पर्याप्तं नास्ति नवीनचिन्तनयुक्ताः प्रतिभाः व्यावहारिकक्षमता च।
परिवहनक्षेत्रे बुद्धिमान् परिवहनव्यवस्थानां विकासाय यातायातप्रवाहस्य अनुकूलनार्थं, भीडस्य न्यूनीकरणाय च एल्गोरिदम्-सॉफ्टवेयर-विकासे प्रवीणानां प्रतिभानां आवश्यकता भवति तत्सह, उचितपरिवहनजालस्य परिकल्पनाय परिवहननियोजनविशेषज्ञानाम् अपि आवश्यकता वर्तते । एतेषां प्रतिभानां सङ्ग्रहणं बुद्धिमान् परिवहनव्यवस्थां यथार्थतया प्रभावी कर्तुं शक्नोति।
ऊर्जाक्षेत्रे अपि तथैव भवति । नवीन ऊर्जायाः विकासाय, उपयोगाय च ऊर्जा अभियंतानां, सामग्रीवैज्ञानिकानां, अन्येषां व्यावसायिकानां च संयुक्तप्रयत्नाः आवश्यकाः सन्ति । तेषां न केवलं कुशलशक्तिभण्डारणरूपान्तरणप्रौद्योगिकीनां विकासः करणीयः, अपितु स्थायि ऊर्जाप्रदायं प्राप्तुं उचित ऊर्जाप्रबन्धनरणनीतयः अपि निर्मातव्याः।
पर्यावरणनिरीक्षणस्य दृष्ट्या पर्यावरणवैज्ञानिकानां, आँकडाविश्लेषणविशेषज्ञानाम् आवश्यकता वर्तते । ते संवेदकानां माध्यमेन आँकडानां संग्रहणं कर्तुं शक्नुवन्ति, विश्लेषणं भविष्यवाणीं च कर्तुं शक्नुवन्ति, पर्यावरणसंरक्षणार्थं वैज्ञानिकं आधारं निर्णयसमर्थनं च दातुं शक्नुवन्ति ।
द्रष्टुं शक्यते यत् स्मार्ट-नगरानां विकासे विविधक्षेत्रेषु प्रतिभानां महती माङ्गलिका वर्तते । जनान् अन्वेष्टुं परियोजनानि विमोचयितुं उद्देश्यं एतासां आवश्यकतानां पूर्तये, विशिष्टपरियोजनाभिः सह उपयुक्तप्रतिभानां संयोजनं, संसाधनानाम् इष्टतमं आवंटनं प्राप्तुं च भवति
परन्तु वास्तविकप्रकाशनपरियोजनाय जनान् अन्वेष्टुं प्रक्रिया सर्वा सुचारुरूपेण नौकायानं न आसीत् । सूचनाविषमता, असङ्गतप्रतिभामूल्यांकनमानकानां च समस्याः सन्ति । सूचनाविषमता परियोजनापक्षेभ्यः तान् प्रतिभान् अन्वेष्टुं कठिनं करोति ये यथार्थतया तेषां आवश्यकतां पूरयन्ति, प्रतिभाः अपि तेषां अनुकूलानि परियोजनानि अपि त्यक्तुम् अर्हन्ति
एतासां समस्यानां समाधानार्थं कुशलं पारदर्शकं च प्रतिभाविनिमयमञ्चं स्थापनीयम् । अयं मञ्चः सटीकमेलनं प्राप्तुं परियोजनासूचनाः प्रतिभाक्षमतां च समीचीनतया व्यापकतया च प्रदर्शयितुं समर्थः भवितुमर्हति। तत्सह प्रतिभानां क्षमतानां क्षमतायाश्च वस्तुनिष्ठरूपेण मूल्याङ्कनार्थं एकीकृतवैज्ञानिकप्रतिभामूल्यांकनमानकानां निर्माणमपि आवश्यकम् अस्ति
तदतिरिक्तं प्रतिभाप्रशिक्षणस्य सुदृढीकरणं अपि महत्त्वपूर्णम् अस्ति । विद्यालयाः प्रशिक्षणसंस्थाः च स्मार्टसिटीविकासस्य आवश्यकतानुसारं स्वपाठ्यक्रमस्य समायोजनं कुर्वन्तु तथा च अन्तरविषयज्ञानेन व्यावहारिकक्षमताभिः सह व्यापकप्रतिभानां संवर्धनं कुर्वन्तु। उद्यमाः प्रतिभाप्रशिक्षणे अपि सक्रियरूपेण भागं गृह्णीयुः तथा च प्रतिभानां व्यवहारे विकासं कर्तुं प्रशिक्षणस्य प्रशिक्षणस्य च अवसरान् प्रदातव्याः।
संक्षेपेण स्मार्टनगरानां विकासः प्रतिभाभ्यः पृथक् कर्तुं न शक्यते, जनान् अन्वेष्टुं परियोजनानि विमोचनं प्रतिभानां परियोजनानां च मध्ये प्रभावीसम्बन्धं प्राप्तुं महत्त्वपूर्णः उपायः अस्ति सम्बन्धितसमस्यानां समाधानं कृत्वा प्रतिभाप्रशिक्षणं सुदृढं कृत्वा वयं स्मार्टनगरानां विकासं उत्तमरीत्या प्रवर्धयितुं, आँकडासाझेदारीम् व्यावसायिकसहकार्यं च प्राप्तुं, उत्तमं भविष्यं च निर्मातुं शक्नुमः।