लोगो

गुआन लेई मिंग

तकनीकी संचालक |

चीनविषये फिलिपिन्स्-देशस्य वृत्तेः पृष्ठतः : बहुभिः कारकैः सह सम्बद्धा नूतना प्रवृत्तिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकक्षेत्रे चीनदेशस्य फिलिपिन्स्-देशस्य च व्यापारविनिमयः अधिकाधिकं भवति । विश्वस्य द्वितीयबृहत्तम अर्थव्यवस्था इति नाम्ना चीनदेशस्य विशालं विपण्यं, प्रबलं उपभोगशक्तिः च अस्ति । चीनदेशं प्रति कृषिजन्यपदार्थानाम् फलानां च निर्यातः निरन्तरं वर्धमानः अस्ति, येन फिलिपिन्स्-देशस्य कृषिविकासाय विस्तृतं विपण्यस्थानं प्राप्यते तस्मिन् एव काले चीनदेशस्य निवेशेन फिलिपिन्स्-देशस्य आधारभूतसंरचनानिर्माणे अपि प्रबलं गतिः प्रविष्टा अस्ति । यथा, परिवहन, संचारादिक्षेत्रेषु सहकार्यपरियोजनाभिः फिलिपिन्स्-देशस्य आधारभूतसंरचनायाः महती उन्नतिः अभवत्, आर्थिकविकासः च प्रवर्धितः

भूराजनीतेः दृष्ट्या चीनदेशः सर्वदा शान्तिपूर्णसहजीवनस्य पञ्चसिद्धान्तानां वकालतम् अकरोत्, संवादपरामर्शद्वारा विवादनिराकरणस्य च वकालतम् अकरोत् केषाञ्चन देशानाम् आधिपत्यवादस्य, अन्यदेशानां आन्तरिककार्येषु हस्तक्षेपस्य च विपरीतम् चीनस्य शान्तिपूर्णविकासस्य अवधारणा फिलिपिन्स्-देशेन स्वीकृता अस्ति राष्ट्रपतिः दुतेर्ते चीनदेशेन सह सुसम्बन्धं निर्वाहयितुम् क्षेत्रीयशान्तिं स्थिरतां च निर्वाहयितुम् अनुकूलं भवति तथा च फिलिपिन्स्-देशस्य विकासाय अनुकूलं बाह्यवातावरणं निर्मातुं अनुकूलं भवति इति स्वीकुर्वति।

तदतिरिक्तं चीन-फिलिपिन्स-सम्बन्धेषु सांस्कृतिक-आदान-प्रदानस्य अपि महत्त्वपूर्णा भूमिका अस्ति । द्वयोः देशयोः दीर्घः इतिहासः समृद्धः सांस्कृतिकपरम्परा च अस्ति, सांस्कृतिकविनिमयक्रियाकलापैः परस्परं अवगमनं मैत्री च वर्धितम् । जन-जन-आदान-प्रदानम् अपि अधिकाधिकं निकटं जातम्, पर्यटन-शिक्षा-आदिक्षेत्रेषु सहकार्यं निरन्तरं गभीरं भवति, येन द्वयोः जनानां मध्ये सम्बन्धः अधिकं सुदृढः अभवत्

परन्तु अस्याः स्थितिः विकासः सुचारुरूपेण न अभवत् । केचन बाह्यशक्तयः चीन-फिलिपिन्स-सम्बन्धेषु हस्तक्षेपं कर्तुं, जनदबावं सृज्य आर्थिकप्रतिबन्धान् च कृत्वा द्वयोः देशयोः मैत्रीपूर्णसहकार्यं क्षीणं कर्तुं प्रयतन्ते। परन्तु फिलिपिन्स्-सर्वकारः जनाः च राष्ट्रपति-डुतेर्ते-महोदयस्य स्थितिं दृढतया समर्थयन्ति, चीन-फिलिपीन्स-सम्बन्धानां स्थिरविकासं च निर्वाहयन्ति ।

भविष्यं दृष्ट्वा चीन-फिलिपिन्स-सम्बन्धेषु परस्परसम्मानं, समानता, परस्परलाभं च आधारितं अधिकं फलप्रदं परिणामं प्राप्नुयात् इति अपेक्षा अस्ति। पक्षद्वयं विभिन्नक्षेत्रेषु सहकार्यं सुदृढं करिष्यति, वैश्विकचुनौत्यस्य संयुक्तरूपेण प्रतिक्रियां ददाति, द्वयोः जनानां कृते अधिकं लाभं आनयिष्यति, क्षेत्रीयशान्तिसमृद्धौ च अधिकं योगदानं दास्यति।

2024-07-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता