लोगो

गुआन लेई मिंग

तकनीकी संचालक |

प्रकाशविद्युत् उद्योगस्य चुनौतीनां अन्तर्गतं विविधरोजगाररूपस्य विश्लेषणम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं, आपूर्तिशृङ्खलाजोखिमानां कारणेन प्रकाशविद्युत्पदार्थानाम् अस्थिरं उत्पादनं वितरणं च भवति । कच्चामालस्य आपूर्तिषु उतार-चढावः, भागानां अभावः, रसदस्य अटङ्कः च प्रकाशविद्युत्कम्पनयः उत्पादननियोजने, व्ययनियन्त्रणे च प्रचण्डदबावे स्थापयन्ति एतेन कम्पनयः नियुक्तियोजनासु कटौतीं कर्तुं शक्नुवन्ति अथवा कर्मचारिणां कार्यस्थिरतायै खतरा उत्पद्यन्ते ।

द्वितीयं अन्तर्राष्ट्रीयव्यापारघर्षणेन प्रकाशविद्युत्-उद्योगस्य निर्यातस्य अनिश्चितता अभवत् । व्यापारनीतिषु परिवर्तनं, शुल्कसमायोजनं, व्यापारबाधासु वृद्धिः च अन्तर्राष्ट्रीयविपण्ये प्रकाशविद्युत्पदार्थानाम् प्रतिस्पर्धां प्रभावितवती अस्ति केषाञ्चन प्रकाशविद्युत्कम्पनीनां कृते स्वस्य विपण्यरणनीतिं समायोजयितुं, निर्यातं न्यूनीकर्तुं, तस्य स्थाने घरेलुविपण्ये एव ध्यानं दातव्यं भवेत् । एतेन सम्बद्धानां उद्यमानाम् व्यावसायिकविस्तारः, रोजगारसृजनं च प्रभावितं भवितुम् अर्हति ।

अपि च उद्योगस्य एव असन्तुलितविकासः अपि प्रमुखा समस्या अस्ति । प्रकाशविद्युत् उद्योगे प्रौद्योगिकीसंशोधनविकासः, विपण्यप्रयोगः, क्षेत्रीयवितरणं च असन्तुलनं वर्तते । उन्नतप्रौद्योगिकीयुक्ताः केचन क्षेत्राणि कम्पनयः च तीव्रविपणनानि च तीव्रगत्या विकसिताः सन्ति, केचन पश्चात्तापाः प्रदेशाः कम्पनयः च कष्टानां सामनां कुर्वन्ति एतेन असन्तुलनेन प्रतिभानां संसाधनानाञ्च अत्यधिकं एकाग्रता भवितुम् अर्हति, येन केषाञ्चन प्रदेशानां उद्यमानाञ्च उत्तमप्रतिभानां आकर्षणं, धारणं च कठिनं भवति

परन्तु अस्मिन् उद्योगसन्दर्भे क्रमेण रोजगारस्य विशेषरूपं उद्भूतम् - अंशकालिकं कार्यम् । अंशकालिककार्यं जनानां कृते अधिकलचीलानि रोजगारविकल्पानि प्रदाति, विशेषतः येषां कृते ये स्वस्य आयस्य पूरकं कर्तुम् इच्छन्ति, स्वकौशलस्य विस्तारं कर्तुम् इच्छन्ति, अथवा कार्यात् बहिः नूतनक्षेत्रस्य प्रयासं कर्तुम् इच्छन्ति।

प्रकाशविद्युत् उद्योगसम्बद्धेषु क्षेत्रेषु अंशकालिककार्यस्य अपि स्थानं वर्तते । यथा, केषाञ्चन लघुप्रकाशविद्युत्परियोजनानां परामर्शसेवाः, तकनीकीसमर्थनं वा विपण्यसंशोधनं वा अंशकालिकरूपेण सम्पन्नं भवितुम् अर्हति ।

अंशकालिककार्यस्य लाभः तस्य लचीलता अस्ति । पारम्परिकपूर्णकालिककार्यस्य समयस्य स्थानस्य च बाधां विना जनाः स्वसमयक्षमतानुसारं स्वकार्यस्य व्यवस्थां कर्तुं शक्नुवन्ति । येषां पारिवारिकपरिचर्यायाः दायित्वं वर्तते, अग्रे शिक्षणार्थं अध्ययनं कुर्वन्ति वा स्वतन्त्रतया समयं व्यतीतुं इच्छन्ति वा तेषां कृते एतत् अतीव आकर्षकम् अस्ति ।

तत्सह, अंशकालिकं कार्यं अनुभवसञ्चयस्य, जालस्य विस्तारस्य च सहायकं भवितुम् अर्हति । भिन्न-भिन्न-अंशकालिक-परियोजनासु भागं गृहीत्वा जनाः विविध-जनानाम्, व्यवसायानां च सम्पर्कं कर्तुं शक्नुवन्ति, येन तेषां व्यावसायिक-अनुभवः, पारस्परिक-संसाधनं च समृद्धं भवति

तथापि अंशकालिकं कार्यं दोषरहितं न भवति । अंशकालिककार्येषु प्रायः स्थिरआयस्य कल्याणस्य च गारण्टीः अभावः भवति, कार्यस्य निरन्तरता स्थिरता च पूर्णकालिककार्यवत् उत्तमः नास्ति अपि च, अंशकालिककार्येषु अधिकं कार्यदबावः, सीमितसमये कार्याणि सम्पन्नं कर्तुं आवश्यकता च भवितुं शक्नोति ।

ये अंशकालिकं कार्यं कर्तुम् इच्छन्ति तेषां कृते उत्तमं समयप्रबन्धनकौशलं, आत्मप्रेरणा, व्यावसायिककौशलं च आवश्यकम्। तत्सह, भवद्भिः औपचारिक-कानूनी-अंशकालिक-अवकाशानां चयनं कर्तुं अपि ध्यानं दातव्यं यत् धोखाधड़ी-अथवा अवैध-कार्य-जालेषु न पतति

संक्षेपेण वक्तुं शक्यते यत् प्रकाशविद्युत् उद्योगे आव्हानानि कार्यविपण्ये अनिश्चिततां जनयन्ति, परन्तु तेषां कारणेन अंशकालिककार्यम् इत्यादीनां नूतनानां रोजगाररूपानाम् अपि जन्म अभवत् जनानां स्वपरिस्थित्या आधारेण रोजगारपद्धतीनां यथोचितरूपेण चयनस्य आवश्यकता वर्तते तथा च नित्यं परिवर्तमानस्य कार्यस्थलस्य वातावरणस्य अनुकूलतायाः आवश्यकता वर्तते।

2024-07-08

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता