한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सॉफ्टवेयरविकासं उदाहरणरूपेण गृहीत्वा विकासकाः कुशलनवीनीकरणस्य अनुसरणं कुर्वन्तः प्रचण्डदबावस्य अधीनाः सन्ति । दीर्घकालीन एकाग्रता, उच्च-तीव्रता-चिन्तन-क्रियाकलापाः च तेषां शारीरिक-मनोवैज्ञानिक-चुनौत्यस्य सामनां कुर्वन्ति ।
जावा विकासं उदाहरणरूपेण गृह्यताम् यद्यपि कार्याणि स्वीकृत्य आर्थिकलाभाः तकनीकीसुधाराः च आनेतुं शक्यन्ते तथापि कार्ये अतिनिवेशेन निद्रायाः अभावः अनियमितभोजनं च भवितुम् अर्हति, यत् क्रमेण शारीरिकस्वास्थ्यं प्रभावितं करोति यथा, अध्ययनेन ज्ञातं यत् अखरोटस्य सेवनं शरीरस्य भारसूचकैः सह नकारात्मकरूपेण सम्बद्धं भवति, यत् वजनं नियन्त्रयितुं मोटापेन च निवारणे सहायकं भवति । परन्तु व्यस्तजावा-विकासकानाम् समयः न स्यात् यत् ते सन्तुलित-आहारं गृह्णन्ति, अखरोट-आदि-लाभकारी-आहार-सेवनस्य उपेक्षां च कुर्वन्ति ।
मानसिकस्वास्थ्यदृष्ट्या विकासकाः कठिनपरियोजनसमयसीमानां जटिलावश्यकतानां च सम्मुखे चिन्तायां अवसादं च प्राप्नुवन्ति । दीर्घकालं यावत् उच्चदाबस्य अवस्थायां भवितुं तेषां पारस्परिकसञ्चारः जीवनस्य गुणवत्ता च प्रभाविता भविष्यति ।
तदतिरिक्तं दीर्घकालं यावत् उपविष्टः, व्यायामाभावः च गर्भाशयस्य मेरुदण्डस्य, काष्ठस्य मेरुदण्डस्य, शरीरस्य अन्येषु भागेषु अपि रोगं जनयितुं शक्नोति । एतेन न केवलं व्यक्तिगत उत्पादकता प्रभाविता भवति अपितु चिकित्साव्ययः अपि वर्धते ।
उत्तमं शारीरिकं मानसिकं च स्वास्थ्यं निर्वाहयितुम् जावा-विकासकानाम् आत्म-नियमनस्य विषये ध्यानं दातव्यम् । कार्यसमयस्य उचितव्यवस्था, नियमितव्यायामः, स्वस्थ आहारस्य विषये ध्यानं च सर्वाणि अत्यावश्यकानि उपायानि सन्ति ।
संक्षेपेण वक्तुं शक्यते यत् प्रौद्योगिकीप्रगतेः, करियरविकासस्य च अनुसरणार्थं वयं शारीरिक-मानसिक-स्वास्थ्यस्य महत्त्वपूर्णं आधारशिलाम् उपेक्षितुं न शक्नुमः |. उभयोः सन्तुलनेन एव सत्या सफलता सुखं च प्राप्तुं शक्यते ।