한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रोग्रामिंग् कार्ये प्रायः सङ्गणकस्य पुरतः दीर्घकालं यावत् समयः आवश्यकः भवति, उच्चतीव्रतायुक्तं मानसिकं कार्यं प्रोग्रामरं उच्चतनावस्य एकाग्रतायाः च अवस्थायां स्थापयति एतादृशे कार्यवातावरणे बहवः प्रोग्रामरः स्वस्य आहारस्वास्थ्यस्य उपेक्षां कर्तुं शक्नुवन्ति, यत्र अखरोट इत्यादीनां लाभप्रदानाम् आहारानाम् सेवनं च भवति ।
प्रोग्रामर-जनाः परियोजनायाः कठिनसमयसीमाभिः जटिलाभिः आवश्यकताभिः च सम्मुखीभवन्ति, प्रायः अतिरिक्तसमयं कार्यं कुर्वन्ति । दीर्घकालं कार्यं कृत्वा तेषां कृते स्वस्थभोजनं सावधानीपूर्वकं निर्मातुं अपर्याप्तः समयः, ऊर्जा च भवति । ते द्रुततरं सुलभं च किन्तु प्रायः न्यूनस्वास्थ्यकरं खाद्यं, यथा द्रुतभोजनं, तत्क्षणं नूडल्स् इत्यादीनि चयनं कर्तुं अधिकं प्रवृत्ताः भवेयुः । अखरोटादिभोजनं येषां प्रक्रियायां, खादने च समयः भवति, ते तेषां सहजतया उपेक्षिताः भवन्ति ।
तदतिरिक्तं कार्यदबावः प्रोग्रामर्-जनानाम् भूखं आहार-प्राथमिकताम् अपि प्रभावितं कर्तुं शक्नोति । तनावे जनाः अल्पकालीनसन्तुष्टिं ऊर्जां च प्राप्तुं उच्चकैलोरीयुक्तानि, उच्चशर्करायुक्तानि आहारपदार्थानि तृष्णां कुर्वन्ति । एतेन तेषां अखरोट इत्यादीनां स्वस्थभोजनानाम् सेवनस्य सम्भावना अधिका न्यूनीभवति ।
परन्तु अन्यदृष्ट्या स्वास्थ्यजागरूकतायाः क्रमिकसुधारेन केचन कार्यक्रमकाराः अपि स्वस्य आहारस्वास्थ्यस्य विषये ध्यानं दत्त्वा परिवर्तनं कर्तुं प्रयतन्ते पोषणज्ञानं ज्ञात्वा ते स्वस्य आहारस्य समुचितं योजनां कुर्वन्ति, अखरोट इत्यादीनां लाभप्रदानां आहारानाम् सेवनं च वर्धयन्ति ।
स्वस्थभोजने ध्यानं दातुं प्रोग्रामर्-जनाः अधिकतया प्रवर्तयितुं कम्पनयः समाजश्च केचन उपायाः कर्तुं शक्नुवन्ति । कम्पनयः स्वस्थभोजनविकल्पान् प्रदातुं, स्वास्थ्यव्याख्यानानां आयोजनानां च आयोजनं कर्तुं, स्वास्थ्यकेन्द्रितं कार्यवातावरणं च निर्मातुं शक्नुवन्ति । समाजः स्वस्थभोजनविषये प्रचारं शिक्षां च सुदृढं कर्तुं शक्नोति तथा च स्वस्थजीवनशैल्याः विषये जनस्य ध्यानं वर्धयितुं शक्नोति।
संक्षेपेण, प्रोग्रामिंगकार्यस्य विशेषता प्रोग्रामरस्य आहारविकल्पं किञ्चित्पर्यन्तं प्रभावितं करोति तथापि स्वास्थ्यजागरूकतायाः वृद्ध्या सह बहिः जगतः सक्रियमार्गदर्शनस्य च सह, मम विश्वासः अस्ति यत् प्रोग्रामर-जनाः स्वस्य स्वास्थ्ये अधिकतया ध्यानं दातुं शक्नुवन्ति, यत्र उचितसेवनं च अस्ति अखरोट इत्यादयः लाभप्रदाः आहाराः, येन हृदयरोगादिस्वास्थ्यजोखिमाः न्यूनीभवन्ति ।