한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं एप्पल्-विक्रयणस्य बफेट्-प्रेरणां अन्वेषयामः । एषः निर्णयः एप्पल्-संस्थायाः भविष्यस्य विकासस्य अपेक्षायाः आधारेण भवितुम् अर्हति, यत्र विपण्यप्रतिस्पर्धा, प्रौद्योगिकी-नवीनीकरणस्य गतिः इत्यादयः कारकाः सन्ति बृहत् उद्यमानाम् कृते एतादृशस्य रणनीतिकमूल्यांकनचिन्तनस्य अंशकालिकविकासस्य रोजगारस्य च क्षेत्रे अपि सन्दर्भमहत्त्वम् अस्ति।
अंशकालिकविकासकार्य्येषु विकासकानां स्वकौशलस्य, विपण्यमागधायाः च स्पष्टा अवगतिः आवश्यकी भवति । यथा एप्पल्-कम्पनी प्रौद्योगिकी-उद्योगे प्रतिस्पर्धां करोति, तथैव अंशकालिक-विकासकाः अपि परियोजना-चयन-क्षेत्रे प्रतिस्पर्धां प्राप्नुयुः । तेषां समीचीनतया निर्णयः करणीयः यत् काः परियोजनाः तेषां लाभाय पूर्णं क्रीडां दातुं शक्नुवन्ति, स्थिरं आयं च आनेतुं शक्नुवन्ति।
डुआन् योङ्गपिङ्ग्, दान बिन् च इत्येतयोः प्रतिक्रियाः अपि एकस्मिन् एव आयोजने विभिन्ननिवेशकानां विविधदृष्टिकोणान् प्रतिबिम्बयन्ति । एतेन अस्माकं स्मरणं भवति यत् अंशकालिकविकासकार्य्ये भिन्नानां जनानां एकस्मिन् परियोजनायां भिन्नाः मूल्यनिर्णयाः भवितुम् अर्हन्ति ।
वित्तीयलेखादृष्ट्या एप्पल्-संस्थायाः वित्तीयविवरणानि तस्य परिचालनस्थितिं मूल्यं च प्रतिबिम्बयन्ति । अंशकालिकविकासकानाम् कृते यद्यपि एप्पल् इव जटिलवित्तीयविवरणानि न सन्ति तथापि तेषां निवेशस्य निर्गमस्य च स्पष्टलेखाकरणं आवश्यकम्
यथा, भवद्भिः प्रत्येकस्मिन् परियोजनायां व्ययितस्य समयव्ययस्य गणना, तकनीकीशिक्षणस्य, उपकरणक्रयणस्य च व्ययस्य मूल्याङ्कनं करणीयम्, अपेक्षितलाभानां च मूल्याङ्कनं करणीयम् । एवं प्रकारेण एव अंशकालिकविकासकार्यस्य स्थायित्वं लाभप्रदता च सुनिश्चितं कर्तुं शक्यते।
तदतिरिक्तं बर्कशायर हैथवे इत्यस्य निवेशरणनीत्या दीर्घकालीनमूल्यं जोखिमनियन्त्रणं च भवति । अंशकालिकविकासकानाम् अपि एतत् महत्त्वपूर्णं प्रकाशनम् अस्ति । कार्यं स्वीकुर्वन् भवद्भिः केवलं तत्कालं अल्पकालीनलाभान् न पश्यितव्यं, अपितु परियोजनायाः दीर्घकालीनविकासक्षमता, सम्भाव्यजोखिमान् च विचारणीयम्।
यथा, यदि भवान् पुरातनप्रौद्योगिक्याः अथवा अस्थिरमागधायुक्तं परियोजनां गृह्णाति तर्हि अल्पकालीनरूपेण किञ्चित् आयं अर्जयितुं शक्नोति, परन्तु दीर्घकालीनरूपेण व्यक्तिगतकौशलसुधाराय, करियरविकासाय च अनुकूलं न भविष्यति
संक्षेपेण, यद्यपि "स्टॉक गॉड" इत्यस्य उन्मत्तः सेबविक्रयः, अंशकालिकविकासकार्यं च द्वौ भिन्नौ क्षेत्रौ प्रतीयते, तथापि गहनविश्लेषणद्वारा वयं तेभ्यः बहुमूल्यं अनुभवं पाठं च शिक्षितुं शक्नुमः, अंशतः कृते उपयोगी मार्गदर्शनं च दातुं शक्नुमः समय विकास कार्य।
वास्तविक-अंशकालिक-विकास-प्रक्रियायां विकासकानां कृते अपि उत्तमं संचार-कौशलं, सामूहिक-कार्य-भावना च आवश्यकी भवति । अनेकाः परियोजनाः एकेन एव व्यक्तिना सम्पन्नं कर्तुं न शक्यन्ते, अन्यैः विकासकैः, डिजाइनरैः, ग्राहकैः अपि सह प्रभावी संचारः, सहकार्यं च आवश्यकम् ।
यथा, वेबसाइट् विकासपरियोजने अग्रभागविकासकाः, पृष्ठभागविकासकाः, डिजाइनरः च उत्तमप्रयोक्तृअनुभवयुक्तं जालपुटं निर्मातुं निकटतया कार्यं कर्तुं प्रवृत्ताः भवन्ति यदि संचारः दुर्बलः अस्ति अथवा सहकार्यस्य समस्याः सन्ति तर्हि न केवलं परियोजनायाः प्रगतिः गुणवत्तां च प्रभावितं करिष्यति, अपितु पक्षद्वयस्य सम्बन्धे तनावः अपि उत्पद्यते
तस्मिन् एव काले अंशकालिकविकासकानाम् अपि स्वस्य तकनीकीस्तरस्य निरन्तरं सुधारः करणीयः, उद्योगस्य विकासप्रवृत्तिभिः सह तालमेलं स्थापयितुं च आवश्यकता वर्तते । प्रौद्योगिक्याः निरन्तरं उन्नयनेन सह नूतनाः प्रोग्रामिंग् भाषाः, ढाञ्चाः, साधनानि च क्रमेण उद्भवन्ति । यदि भवन्तः समये एव तत् न शिक्षन्ति, निपुणतां च न प्राप्नुवन्ति तर्हि भवन्तः स्पर्धायां सहजतया हानिम् अनुभविष्यन्ति।
तदतिरिक्तं उत्तमं प्रतिष्ठां व्यक्तिगतब्राण्ड् च स्थापयितुं अपि महत्त्वपूर्णम् अस्ति । उच्चगुणवत्तायुक्तपरियोजनावितरणस्य, उत्तमग्राहकसेवायाश्च माध्यमेन वयं ग्राहकसम्पदां प्रतिष्ठां च सञ्चयितुं शक्नुमः, भविष्यस्य कार्यस्य ठोसमूलं स्थापयित्वा।
सारांशेन वक्तुं शक्यते यत् यद्यपि अंशकालिकविकासकार्यस्य किञ्चित् लचीलता स्वायत्तता च भवति तथापि अस्मिन् घोरप्रतिस्पर्धात्मकविपण्ये विशिष्टतां प्राप्तुं स्वस्य मूल्यं लक्ष्यं च साक्षात्कर्तुं विकासकानां व्यापकगुणाः क्षमताश्च भवितुम् अपि आवश्यकाः सन्ति