लोगो

गुआन लेई मिंग

तकनीकी संचालक |

ग्रीष्मकालीनयात्रादुर्घटनायाः परियोजनाविमोचनस्य च लापताव्यक्तिनां सम्भाव्यसम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं परियोजनायाः विमोचनचरणं महत्त्वपूर्णम् अस्ति । जारीकपक्षेण व्यापकं जोखिममूल्यांकनं करणीयम्, परियोजनायाः सुरक्षासुरक्षापरिपाटनानि च व्याख्यातव्यानि। यदि प्रकाशनसमये सम्भाव्यजोखिमानां पूर्णतया प्रकटीकरणं न भवति तर्हि आगन्तुकाः अपर्याप्तसूचनायाः कारणेन गलत् विकल्पं कर्तुं शक्नुवन्ति । यथा थाईलैण्ड्-देशस्य चियाङ्ग-माई-नगरस्य जङ्गल्-लीप्-परियोजना, यदि प्रकाशकः सम्भाव्य-प्राकृतिक-आपदानां इत्यादीनां जोखिमानां विषये अधिकविस्तारेण व्याख्यातुं शक्नोति तर्हि पर्यटकाः भागं ग्रहीतुं निर्णयं कुर्वन्तः अधिकं सावधानाः भवितुम् अर्हन्ति

द्वितीयं, परियोजनायां भागं ग्रहीतुं जनान् अन्विष्यमाणे बहवः विचाराः सन्ति । परियोजना आयोजकानाम् आवश्यकता अस्ति यत् प्रतिभागिनां समुचितं शारीरिकं सुष्ठुता मानसिकसहिष्णुता च भवति। भर्तीप्रक्रियायां यदि कठोरपरीक्षणतन्त्रं नास्ति तर्हि केचन अनुपयुक्ताः कर्मचारिणः सम्मिलितुं शक्नुवन्ति, तस्मात् दुर्घटनानां सम्भावना वर्धते यथा, यदि दुर्बलशारीरिकसुष्ठुता वा ऊर्ध्वतायाः भयं वा विद्यमानाः पर्यटकाः पूर्वमेव न बहिष्कृताः भवन्ति तर्हि जङ्गल-उत्प्लव-आदि-उच्च-जोखिम-परियोजनानां अनुभवे तेषां संकटस्य सम्मुखीभवनस्य सम्भावना अधिका भविष्यति

अपि च पर्यटकानाम् दृष्ट्या यदा ते पर्यटनपरियोजनानि चयनं कुर्वन्ति तदा ते प्रायः परियोजनाविमोचनानाम् प्रचारेन प्रचारेन च प्रभाविताः भवन्ति । केचन आकर्षकाः परन्तु सम्भाव्यतया सुरक्षा-खतरनाकाः परियोजनाविवरणाः पर्यटकाः सम्भाव्यजोखिमानां अवहेलनां कर्तुं सहजतया कर्तुं शक्नुवन्ति । यदा दुर्घटना भवति तदा उद्धारस्य अनुवर्तनप्रक्रियायाः च कृते व्यावसायिकं कुशलं च कार्मिकनियोजनमपि आवश्यकं भवति, यत् "जनानाम् अन्वेषणम्" इति वर्गे पुनः आगच्छति

तदतिरिक्तं सामाजिकजनमतं, पर्यवेक्षणं च अस्मिन् महत्त्वपूर्णां भूमिकां निर्वहति । एकदा एतादृशः यात्रादुर्घटना भवति तदा मीडिया-रिपोर्ट्-सामाजिक-अवधानं च परियोजनायाः विमोचनं तदनन्तरं च संचालने प्रभावं जनयिष्यति । अधिकानि दुःखदघटनानि परिहरितुं नियामकप्राधिकारिणः एतादृशानां परियोजनानां समीक्षां नियमनं च सुदृढां करिष्यन्ति।

संक्षेपेण पर्यटनपरियोजनासु दुर्घटना आकस्मिकं न भवति, ते परियोजनायाः विमोचनेन, कर्मचारिणां चयनेन, परिनियोजनेन च निकटतया सम्बद्धाः सन्ति । सर्वेषु पक्षेषु कठोरता, उत्तरदायी च भूत्वा एव वयं पर्यटकानाम् सुरक्षां अधिकतमं सुनिश्चित्य यात्रां दुःखदं न तु सुखदं अनुभवं कर्तुं शक्नुमः

2024-08-05

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता