한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य प्रतिमानस्य उद्भवः न आकस्मिकः । द्रुतसूचनाप्रसारणस्य, संसाधनानाम् कुशलसमायोजनस्य च सन्दर्भे अस्य अस्तित्वम् अभवत् । एकतः अन्तर्जालप्रौद्योगिक्याः तीव्रविकासेन सूचनायाः प्रसारणं अधिकं सुलभं द्रुततरं च जातम्, येन परियोजनाप्रकाशकाः परियोजनायाः आवश्यकताः सम्भाव्यप्रतिभागिभ्यः न्यूनव्ययेन व्यापकमार्गेण च संप्रेषितुं शक्नुवन्ति अपरपक्षे जनानां विविधवृत्तिविकासस्य व्यक्तिगतमूल्यसाक्षात्कारस्य च अनुसरणं अस्य प्रतिरूपस्य उदये अपि योगदानं दत्तवती अस्ति । पारम्परिकरोजगारप्रतिरूपेण सन्तुष्टाः न भवन्ति, अधिकाधिकाः जनाः विभिन्नेषु अद्वितीयपरियोजनासु भागं गृहीत्वा स्वप्रतिभां प्रदर्शयितुं, अनुभवं सञ्चयितुं, स्वजालस्य विस्तारं कर्तुं च उत्सुकाः भवन्ति
व्यावसायिक-सङ्गठन-दृष्ट्या प्रकाश-प्रकल्प-अन्वेषकः अस्य अनेक-लाभान् आनयति । सर्वप्रथमं, एतत् विशिष्टकौशलं अनुभवं च युक्तानि प्रतिभानि समीचीनतया अन्वेष्टुं शक्नोति, परियोजनानां सफलतायाः दरं गुणवत्तां च सुदृढं करोति । द्वितीयं, एषा पद्धतिः पारम्परिकनियुक्तिप्रक्रियायाः अपेक्षया अधिका लचीली कार्यक्षमा च अस्ति तथा च विपण्यपरिवर्तनस्य व्यावसायिक आवश्यकतानां च शीघ्रं प्रतिक्रियां दातुं शक्नोति। तदतिरिक्तं बहिः ताजां रक्तं भिन्नचिन्तनपद्धतिं च परिचययित्वा दलस्य अभिनवजीवनशक्तिं उत्तेजितुं साहाय्यं करोति तथा च कम्पनीविकासाय नूतनान् अवसरान्, सफलतां च आनयति।
व्यक्तिनां कृते "जनानाम् अन्वेषणार्थं परियोजनानि पोस्ट् करणं" विकासाय अपि विस्तृतं स्थानं प्रदाति । एतत् व्यक्तिभ्यः भौगोलिक-उद्योग-प्रतिबन्धान् भङ्गयितुं, परियोजनानि चयनं कर्तुं, येषु तेषां रुचिः, उत्तमः च भवति, स्वस्य लाभाय पूर्णं क्रीडां दातुं च समर्थं करोति तत्सह, विभिन्नप्रकारस्य परियोजनासु भागं गृहीत्वा स्वस्य जीवनवृत्तं समृद्धं कर्तुं शक्नोति, समग्रगुणवत्तायां प्रतिस्पर्धायां च सुधारं कर्तुं शक्नोति। तदतिरिक्तं, एतत् प्रतिरूपं स्वतन्त्रकार्यकर्तृणां अंशकालिककार्यकर्तृणां च कार्यजीवनसन्तुलनं प्राप्तुं अधिकानि अवसरानि अपि प्रदाति ।
परन्तु “जनानाम् अन्वेषणार्थं परियोजना प्रकाशयन्तु” इति प्रतिरूपस्य वास्तविकसञ्चालने अपि केचन आव्हानाः सन्ति । यथा, सूचनाविषमता परियोजनायाः आवश्यकतानां प्रतिभाक्षमतानां च मध्ये असङ्गतिं जनयितुं शक्नोति । तदतिरिक्तं परियोजनायाः गुणवत्तायाः विश्वसनीयतायाः च गारण्टी कठिना भवति तथा च केचन जोखिमाः सन्ति । अपि च, सहकार्यप्रक्रियायाः समये संचारः समन्वयः च बौद्धिकसम्पत्त्याः रक्षणं च इत्यादयः विषयाः अपि सम्यक् निबद्धाः भवितुम् अर्हन्ति ।
"परियोजनानि प्रकाशयन्तु जनान् च अन्वेष्टुम्" इति प्रतिरूपस्य स्वस्थविकासस्य प्रवर्धनार्थं सर्वेषां पक्षानाम् एकत्र कार्यं कर्तुं आवश्यकता वर्तते । विपण्यव्यवस्थायाः मानकीकरणाय सर्वेषां पक्षानाम् वैधाधिकारस्य हितस्य च रक्षणार्थं सर्वकारः प्रासंगिकनीतीः नियमाः च निर्गन्तुं शक्नोति । उद्यमाः संस्थाः च परियोजनाप्रबन्धनं जोखिमनियन्त्रणं च सुदृढं कुर्वन्तु परियोजना पारदर्शितां विश्वसनीयतां च सुधारयितुम्। व्यक्तिभिः स्वस्य व्यावसायिककौशलं व्यापकगुणं च निरन्तरं सुधारयितुम्, जोखिमानां पहिचानस्य प्रतिक्रियायाः च क्षमतां वर्धयितव्या।
संक्षेपेण, एकस्य उदयमानस्य आदर्शस्य रूपेण "जनानाम् अन्वेषणार्थं परियोजनानि प्रकाशयन्तु" इति विशालक्षमता, विकासस्य च स्थानं वर्तते । सर्वेषां पक्षानां संयुक्तप्रयत्नेन सामाजिक-आर्थिक-विकासे नूतन-जीवनशक्तिः प्रविशति, अधिकं मूल्यं च सृजति इति मम विश्वासः |