한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यव्यापारस्य विस्तारात् आरभ्य, इक्विटीव्यवहारस्य निर्णयनिर्माणपर्यन्तं, समग्ररणनीत्याः योजनापर्यन्तं, प्रत्येकं लिङ्के व्यावसायिकानां अनुभविनां च प्रतिभानां आवश्यकता भवति उपयुक्तप्रतिभां विना आपूर्तिविपणनकम्पनीनां कृते घोरविपण्यस्पर्धायां विशिष्टतां प्राप्तुं कठिनम् अस्ति ।
ई-वाणिज्यम् उदाहरणरूपेण गृहीत्वा उत्तमाः ई-वाणिज्यसञ्चालनप्रतिभाः ब्राण्डजागरूकतां उत्पादविक्रयणं च वर्धयितुं सटीकविपणनरणनीतयः निर्मातुं शक्नुवन्ति। ते मार्केट्-प्रवृत्तिम् अवगच्छन्ति, उपभोक्तृ-मनोविज्ञानं अवगच्छन्ति, उपयोक्तृ-अनुभवं अनुकूलितुं च शक्नुवन्ति, तस्मात् बृहत्-आपूर्ति-विक्रय-विपण्यस्य ई-वाणिज्य-व्यापारे दृढं गतिं प्रविशन्ति
इक्विटी-व्यवहारस्य दृष्ट्या वित्त-कानूनयोः प्रवीणाः व्यावसायिकाः लेनदेन-जोखिमानां समीचीनतया आकलनं कर्तुं, उचित-व्यवहार-योजनानि निर्मातुं, आपूर्ति-विपणन-समूहानां हितस्य रक्षणं च कर्तुं शक्नुवन्ति
तदतिरिक्तं अभिनवचिन्तनस्य नेतृत्वकौशलस्य च वरिष्ठप्रबन्धनप्रतिभाः आपूर्तिविपणनसमूहस्य नेतृत्वं कर्तुं शक्नुवन्ति यत् सः निरन्तरं विपण्यपरिवर्तनानां अनुकूलतां प्राप्नोति तथा च दीर्घकालीनविकासरणनीतयः निर्मातुम् अर्हति।
परन्तु एतेषां प्रतिभाशालिनां व्यक्तिनां आकर्षणं, धारणं च सुलभं कार्यं नास्ति । एकतः आपूर्तिविपणनकम्पनीनां प्रतिस्पर्धात्मकं वेतनं लाभं च प्रदातुं आवश्यकता वर्तते, अपरतः प्रतिभानां कृते व्यापकविकासस्थानं प्रदातुं तेषां कृते उत्तमं निगमसंस्कृतिः कार्यवातावरणं च निर्मातव्यम्
तत्सह प्रतिभानां संवर्धनं, प्रचारः च अपि प्रमुखः अस्ति । आपूर्ति-विपणन-कम्पनीभिः निगम-विकासस्य आवश्यकतानां पूर्तये कर्मचारिणां क्षमतायां निरन्तरं सुधारं कर्तुं सहायतार्थं सम्पूर्ण-प्रशिक्षण-व्यवस्थां स्थापयितव्या।
संक्षेपेण, स्थायिविकासं प्राप्तुं आपूर्तिविपणनसमूहेन प्रतिभानां परिचयः, प्रशिक्षणं, प्रबन्धनं च प्रति ध्यानं दातव्यं, प्रतिभानां लाभाय च पूर्णं क्रीडां दातव्यं, येन भविष्ये विपण्यप्रतियोगितायां स्थानं गृह्णीयात्