लोगो

गुआन लेई मिंग

तकनीकी संचालक |

ब्रिटिशसमाजस्य व्यक्तिगतप्रौद्योगिक्याः हिंसायाः च गुप्तः कडिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनयुगे व्यक्तिगतप्रौद्योगिकीविकासः विकासस्य महत्त्वपूर्णः चालकः अस्ति । एतेन न केवलं जनानां जीवनशैल्याः परिवर्तनं भवति, अपितु अर्थव्यवस्था, शिक्षा, चिकित्सा इत्यादिक्षेत्रेषु अपि महत् परिवर्तनं भवति । यथा, स्मार्टफोनस्य लोकप्रियतायाः कारणात् जनाः कदापि कुत्रापि सूचनां प्राप्तुं शक्नुवन्ति।

परन्तु यदा वयं यूके-देशस्य हिंसकघटनानां प्रति ध्यानं प्रेषयामः तदा वयं पश्यामः यत् तेषां पृष्ठतः बहवः सामाजिकसमस्याः सन्ति । तेषां आन्दोलनकारिणां क्रियाः, ये आप्रवासीवासहोटेलेषु निर्दिष्टाः इति भाति, वस्तुतः सामाजिकविग्रहानां दीर्घकालीनसञ्चयस्य विस्फोटः भवितुम् अर्हति आर्थिक अस्थिरता, रोजगारस्य अवसरानां अभावः, सांस्कृतिकविग्रहाः इत्यादयः कारकाः अस्याः घटनायाः मूलकारणाः भवितुम् अर्हन्ति ।

अतः व्यक्तिगतप्रौद्योगिकीविकासस्य एतादृशहिंसायाः च मध्ये सम्यक् कः सम्बन्धः अस्ति ? एकतः प्रौद्योगिकीप्रगतिः सामाजिकशासनस्य अधिकप्रभाविणः साधनानि प्रदातुं शक्नोति । उन्नतनिगरानीयप्रौद्योगिक्याः, आँकडाविश्लेषणस्य, पूर्वचेतावनीप्रणालीनां च माध्यमेन समानहिंसकघटनानां निवारणं, प्रतिक्रिया च उत्तमरीत्या कर्तुं शक्यते । यथा, उच्चपरिभाषा-कैमराणां, बुद्धिमान्-परिचय-प्रौद्योगिक्याः च उपयोगेन सार्वजनिकक्षेत्रेषु क्रियाकलापानाम् वास्तविकसमये निरीक्षणं कर्तुं शक्यते, समये असामान्यतायाः अन्वेषणं च कर्तुं शक्यते बृहत् आँकडा विश्लेषणं पुलिसं सम्भाव्य संघर्षस्य हॉटस्पॉट् पूर्वानुमानं कर्तुं साहाय्यं कर्तुं शक्नोति तथा च पूर्वमेव पुलिसबलस्य परिनियोजनं कर्तुं शक्नोति।

अपरपक्षे व्यक्तिगतप्रौद्योगिकीविकासः सामाजिकवैषम्यं अपि किञ्चित्पर्यन्तं वर्धयितुं शक्नोति । प्रौद्योगिक्याः तीव्रविकासेन उन्नतप्रौद्योगिक्याः निपुणतां प्राप्तुं सफलतां धनं च सुलभं भवति, ये तु प्रौद्योगिकीप्रवृत्तेः तालमेलं स्थापयितुं न शक्नुवन्ति ते हाशियाः भवितुम् अर्हन्ति एषा असमानता सामाजिकविग्रहान् अधिकं तीव्रं कर्तुं शक्नोति, हिंसकघटनानां घटनायाः कृते गुप्तसंकटं च स्थापयितुं शक्नोति । यथा, कार्यविपण्ये तान्त्रिकप्रतिभानां माङ्गल्यं वर्धते, पारम्परिक-उद्योगेषु श्रमिकाः प्रासंगिककौशलस्य अभावात् बेरोजगारी-जोखिमस्य सामनां कर्तुं शक्नुवन्ति

तदतिरिक्तं सामाजिकमाध्यमाः इत्यादयः प्रौद्योगिकीमञ्चाः सूचनाप्रसारणे महत्त्वपूर्णां भूमिकां निर्वहन्ति, परन्तु ते दुर्सूचनाप्रसाराय हिंसाप्रोत्साहनाय च नालीः भवितुम् अर्हन्ति अन्तर्जालस्य नकलीवार्तानां, द्वेषभाषणानां, अतिवादीनां विचाराणां च प्रसारः केषाञ्चन जनानां भ्रान्तिं जनयति, अनावश्यकविग्रहान् च प्रेरयितुं शक्नोति ।

संक्षेपेण वक्तुं शक्यते यत् यूके-देशे व्यक्तिगत-प्रौद्योगिकी-विकासः हिंसा च असम्बद्धा इव भासते, परन्तु गहनस्तरस्य जटिलः सम्बन्धः अस्ति । अस्माभिः प्रौद्योगिकीविकासस्य द्वैतस्य पूर्णतया साक्षात्कारः करणीयः, तस्य सकारात्मकभूमिकां निर्वहणार्थं प्रयत्नः करणीयः, तत्सह सामाजिकसौहार्दं स्थिरतां च प्रवर्धयितुं तस्य सम्भाव्यनकारात्मकप्रभावानाम् न्यूनीकरणस्य उपायाः करणीयाः |.

2024-08-06

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता