लोगो

गुआन लेई मिंग

तकनीकी संचालक |

स्मार्ट बालघटिका तथा तत्कालीन रोजगारचुनौत्य

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य द्रुतगति-अङ्कीय-विकासस्य युगे बालघटिकाः क्रमेण सरल-सञ्चार-उपकरणात् विशेषता-समृद्ध-स्मार्ट-उपकरणेषु विकसिताः सन्ति । अस्य परिवर्तनस्य पृष्ठतः व्यवसायाः अधिकलाभस्य अनुसरणं कुर्वन्ति तथा च निरन्तरं विपण्यमागधां पूरयन्ति, स्मार्टफोनस्य टैब्लेट् च अनेककार्यं बालघटिकासु एकीकृत्य। परन्तु एतत् अत्यधिकं व्यावसायिकीकरणं लाभार्थी व्यवहारः बालानाम् विकासस्य स्वास्थ्यस्य च विषये चिन्तानां श्रृङ्खलां अपि प्रेरितवान् अस्ति । तस्मिन् एव काले प्रोग्रामर्-जनाः कार्याणि अन्विष्यन्ते इति कारणेन प्रौद्योगिकीक्षेत्रे कार्य-विपण्यं निरन्तरं परिवर्तमानं भवति । यथा यथा प्रौद्योगिकी अद्यतनं भवति, पुनरावृत्तिः च भवति तथा तथा प्रोग्रामर्-कौशलस्य आवश्यकताः अधिकाधिकाः भवन्ति । पूर्वं प्रोग्रामर-जनानाम् कृते स्थिरकार्यं प्राप्तुं काश्चन पारम्परिकाः प्रोग्रामिंग-भाषाः प्रौद्योगिकीश्च पर्याप्ताः भवेयुः, परन्तु अद्यत्वे उदयमानाः प्रौद्योगिकी-रूपरेखाः, साधनानि च विपण्यस्य प्रियाः अभवन् बालघटिकानां बुद्धिप्रक्रियायाः प्रोग्रामर-कार्य-अन्वेषणेन सह किमपि सम्बन्धः नास्ति इति भाति, परन्तु वस्तुतः केचन सूक्ष्म-सम्बन्धाः सन्ति । तकनीकीदृष्ट्या बालघटिकानां स्मार्टीकरणाय अवलम्बितानां प्रौद्योगिकीनां, यथा संवेदकप्रौद्योगिकी, न्यूनशक्तियुक्ता ब्लूटूथप्रौद्योगिकी, स्थितिनिर्धारणप्रौद्योगिकी इत्यादयः, तेषु तकनीकीक्षेत्रेषु निश्चितरूपेण अतिव्याप्तिः भवति येषु प्रोग्रामरः प्रतिदिनं सम्मिलिताः भवन्ति अस्य अर्थः अस्ति यत् ये प्रोग्रामरः प्रासंगिकप्रौद्योगिकीषु निपुणाः सन्ति ते बालघटिकाभिः सह सम्बद्धेषु अनुसंधानविकासपरियोजनासु अधिकं प्रतिस्पर्धां कर्तुं शक्नुवन्ति। विपण्यमागधायाः दृष्ट्या बालघटिकाविपण्यस्य तीव्रवृद्ध्या सम्बन्धितकम्पनीनां कृते अधिकविकासस्य अवसराः प्राप्ताः। विपण्यमागधां पूरयितुं एताः कम्पनयः अनुसन्धानविकासयोः निवेशं निरन्तरं वर्धयन्ति, येन तेषां प्रोग्रामरसहिताः अधिकानि तकनीकीप्रतिभानि नियुक्तव्यानि सन्ति एषः प्रोग्रामर्-जनानाम् कृते सम्भाव्यः रोजगारस्य अवसरः अस्ति ये असाइनमेण्ट्-अन्विषन्ति । तथापि एतस्य अपि स्पर्धा वर्धिता इत्यर्थः । यतः न केवलं पारम्परिकाः इलेक्ट्रॉनिक-उपकरण-अनुसन्धान-विकास-कम्पनयः अस्य विपण्य-भागस्य कृते स्पर्धां कुर्वन्ति, अपितु केचन उदयमानाः स्टार्ट-अप-कम्पनयः अपि प्रवहन्ति, येन प्रतिभा-विपण्ये स्पर्धा अधिका तीव्रा अभवत् |. प्रोग्रामर-जनानाम् कृते एतादृशे रोजगार-वातावरणे उपयुक्तानि कार्याणि अन्वेष्टुं न केवलं तेषां तान्त्रिक-स्तरं निरन्तरं सुधारयितुम्, समयेन सह तालमेलं स्थापयितुं च आवश्यकता वर्तते, अपितु उत्तम-सञ्चार-कौशलं, सामूहिक-कार्य-भावना च भवितुम् आवश्यकम् |. यतः वास्तविकपरियोजनाविकासे प्रायः उत्पादविकासस्य प्रचारस्य च संयुक्तरूपेण पूर्णतां प्राप्तुं विभिन्नव्यावसायिकपृष्ठभूमिकानां जनानां सह सहकार्यं कर्तुं आवश्यकं भवति अपरपक्षे सामाजिकप्रभावस्य दृष्ट्या यद्यपि बालघटिकानां बुद्धिः बालकानां कृते अधिका सुविधां विनोदं च आनयति तथापि तस्य कारणेन केचन नकारात्मकाः प्रभावाः अपि भवितुम् अर्हन्ति यथा, स्मार्ट-उपकरणानाम् अतिनिर्भरता बालानाम् सामाजिककौशलं एकाग्रतां च प्रभावितं कर्तुं शक्नोति, अपि च संजालसुरक्षा, गोपनीयतासंरक्षणम् इत्यादीनि विषयाणि अपि जनयितुं शक्नुवन्ति प्रौद्योगिक्याः विकासकाः प्रवर्तकाः च इति नाम्ना प्रोग्रामर-जनानाम् एतेषां सम्भाव्यजोखिमानां पूर्णतया विचारः करणीयः, सम्बन्धित-उत्पादानाम् डिजाइनं विकासं च कुर्वन् सामाजिकदायित्वं च स्कन्धं धारयितुं आवश्यकम् शिक्षाक्षेत्रे बालघटिका इत्यादीनां इलेक्ट्रॉनिक-उत्पादानाम् लोकप्रियतायाः कारणात् शिक्षाविदः अपि नूतनानां आव्हानानां सम्मुखीभवन्ति । एतेषां उपकरणानां सम्यक् उपयोगाय बालकानां मार्गदर्शनं कथं करणीयम्, शिक्षायाः सह प्रौद्योगिक्याः कथं उत्तमरीत्या समन्वयः करणीयः इति विषयाः अभवन् येषां विषये शिक्षाविदां चिन्तनस्य आवश्यकता वर्तते। प्रोग्रामर-जनानाम् कृते शिक्षाक्षेत्रे आवश्यकताः प्रवृत्तयः च अवगत्य तेभ्यः उत्पादविकासे नूतनाः विचाराः दिशाः च प्राप्यन्ते । संक्षेपेण बालघटिकानां स्मार्टफोनीकरणस्य घटनायाः प्रोग्रामरस्य कार्यानुसन्धानस्य च मध्ये बहवः सम्बन्धाः सन्ति । द्रुतपरिवर्तनस्य अस्मिन् युगे व्यापारिणः, कार्यक्रमकाराः, समाजस्य सर्वेषां क्षेत्राणां च गम्भीरतापूर्वकं चिन्तनस्य आवश्यकता वर्तते यत् व्यावसायिकरुचिं व्यक्तिगतविकासं च अनुसृत्य बालकानां स्वस्थवृद्धिः समाजस्य स्थायिविकासः च कथं सुनिश्चितः करणीयः इति।
2024-08-12

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता