लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"भारतस्य आउटसोर्सिंग-उद्योगस्य एआइ-संस्थायाः विध्वंसस्य परियोजना-जनशक्ति-आवश्यकतानां च सूक्ष्मः सम्बन्धः" ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं भारतस्य प्रौद्योगिकी-आउटसोर्सिंग-उद्योगस्य पूर्ववैभवं गहनतया अवलोकयामः | पूर्वं भारतं तकनीकीप्रतिभायाः समृद्धस्य भण्डारस्य, न्यूनश्रमव्ययस्य, उत्तमस्य आङ्ग्लभाषालाभस्य च कारणेन तकनीकीसेवानां बहिःप्रदानं कर्तुं इच्छन्तीनां बहवः वैश्विककम्पनीनां कृते प्रथमः विकल्पः अभवत् भारतस्य सॉफ्टवेयर-सेवा-उद्योग-सङ्घटनेन स्वस्य सशक्त-विकासस्य प्रदर्शनं गर्वपूर्वकं कृतम् अस्ति, यथा टाटा-परामर्श-सेवा, इन्फोसिस्, विप्रो इत्यादयः प्रमुखाः प्रौद्योगिकी-कम्पनयः विश्वे बहुसंख्याकाः व्यावसायिक-आदेशाः जित्वा भारतीय-अर्थव्यवस्थायाः वृद्धौ महत्त्वपूर्णं योगदानं दत्तवन्तः ।

परन्तु एआइ-प्रौद्योगिक्याः तीव्रविकासेन अस्याः स्थितिः मौलिकपरिवर्तनं भवति । एआइ अनेकानि कार्याणि स्वचालितं कर्तुं शक्नोति येषु मूलतः हस्तचलितसञ्चालनस्य आवश्यकता आसीत्, सरलदत्तांशप्रवेशात् जटिलदत्तांशविश्लेषणपर्यन्तं, नियमितग्राहकसेवातः सटीकविपणनरणनीतिनिर्माणपर्यन्तं एतेन पारम्परिकहस्तश्रमस्य कम्पनीनां माङ्गल्यं महत्त्वपूर्णतया न्यूनीकृतम्, भारतस्य प्रौद्योगिकी-आउटसोर्सिंग-उद्योगे अपि कार्यवृद्धिः भृशं दमिता अस्ति

अतः, परियोजना जनशक्ति आवश्यकतानां कृते अस्य परिवर्तनस्य किं अर्थः? सर्वप्रथमं परियोजनायाः आवश्यकताः केवलं जनशक्तिनिवेशस्य बृहत्मात्रायां एव सीमिताः न सन्ति, परन्तु अभिनवचिन्तनयुक्तानां प्रतिभानां, नूतनानां प्रौद्योगिकीनां नियन्त्रणक्षमतायां च अधिकं बलं दत्तं भवति परियोजनानि पूर्णं कर्तुं बृहत्-परिमाणस्य जनशक्ति-निर्भरतायाः पूर्वप्रतिरूपं क्रमेण पुरातनं जातम्, तस्य स्थाने अधिककुशल-सटीक-बुद्धिमान् परियोजना-सञ्चालन-विधयः स्थापिताः एतदर्थं परियोजना आयोजकानाम् आवश्यकता वर्तते यत् जनान् अन्विष्य शुद्धमात्रायाः अपेक्षया प्रतिभानां तकनीकीक्षमतासु नवीनताक्षमतायां च अधिकं ध्यानं दातव्यम्।

तस्मिन् एव काले एआइ-प्रौद्योगिक्याः विकासेन श्रमविभाजने परियोजनानां उत्तरदायित्वस्य च परिवर्तनं जातम् । केचन अत्यन्तं पुनरावर्तकाः नियमिताः च कार्याणि क्रमेण एआइ इत्यनेन प्रतिस्थाप्यन्ते, यदा तु मानवश्रमः तेषु क्षेत्रेषु अधिकं केन्द्रितः अस्ति यत्र भावनात्मकसञ्चारस्य, रचनात्मकपरिकल्पनायाः, जटिलनिर्णयस्य च आवश्यकता भवति अस्य अर्थः अस्ति यत् परियोजनायाः कृते जनान् अन्वेष्टुं प्रक्रियायां प्रतिभानां व्यावसायिककौशलं विशेषज्ञतां च अधिकसटीकरूपेण स्थापयितुं आवश्यकं यत् परियोजनायाः सर्वेषां पक्षेषु सर्वाधिकं प्रभावी मानवसमर्थनं भवति इति सुनिश्चितं भवति।

तदतिरिक्तं एआइ-प्रौद्योगिक्याः लोकप्रियतायाः प्रभावः परियोजनासमयप्रबन्धने, व्ययनियन्त्रणे च अभवत् । यतो हि एआइ शीघ्रमेव बृहत्मात्रायां दत्तांशं कार्याणि च संसाधितुं शक्नोति, परियोजनानिष्पादनचक्राणि लघुकृत्य तदनुसारं व्ययः न्यूनीकर्तुं शक्यते परन्तु तत्सह परियोजनाव्ययेषु एआइ-प्रौद्योगिक्याः निवेशः, अनुरक्षणं च विचारणीयम् । अस्मिन् सन्दर्भे जनान् अन्विष्यन्ते सति परियोजना-आयोजकानाम् परियोजना-लाभं अधिकतमं कर्तुं श्रम-व्ययस्य तकनीकी-व्ययस्य च संतुलनस्य व्यापकरूपेण विचारः करणीयः ।

एआइ इत्यस्य प्रभावस्य सम्मुखे भारतीयः प्रौद्योगिकी-आउटसोर्सिंग्-उद्योगः प्रतिकार-उपायान् विना नास्ति । केचन कम्पनयः कर्मचारिणां प्रशिक्षणं वर्धयितुं आरब्धाः सन्ति तथा च नूतनविपण्यमाङ्गल्याः अनुकूलतायै स्वस्य तकनीकीस्तरं नवीनताक्षमतां च सुधारयितुम् आरब्धाः सन्ति। तस्मिन् एव काले केचन कम्पनयः एआइ-प्रौद्योगिक्याः एकीकरणस्य सक्रियरूपेण अन्वेषणं कुर्वन्ति, तस्य उपयोगं शुद्धप्रतियोगिरूपेण न अपितु सेवागुणवत्तां कार्यक्षमतां च सुधारयितुम् एकं साधनरूपेण कुर्वन्ति

विश्वस्य अन्येषां उद्योगानां क्षेत्राणां च कृते भारतस्य प्रौद्योगिकी-आउटसोर्सिंग-उद्योगस्य अनुभवः निःसंदेहं महत्त्वपूर्णं चेतावनी अस्ति | एआइ-युगे परियोजना-जनशक्ति-आवश्यकतायां परिवर्तनं अपरिवर्तनीय-प्रवृत्तिः अस्ति । परिवर्तनं सक्रियरूपेण आलिंग्य स्वस्य क्षमतानां गुणानाञ्च निरन्तरं सुधारं कृत्वा एव वयं घोरविपण्यस्पर्धायां अजेयः तिष्ठितुं शक्नुमः।

संक्षेपेण, एआइ-विकासः परियोजना-जनशक्ति-आवश्यकतानां प्रतिमानं दिशां च गहनतया परिवर्तयति । भारतीयप्रौद्योगिकी-आउटसोर्सिंग-उद्योगः वा अन्ये क्षेत्राणि वा, अस्य परिवर्तनस्य विषये गम्भीरतापूर्वकं चिन्तनं प्रतिक्रिया च करणीयम्, येन स्थायिविकासः, प्रगतिः च भवति |.

2024-08-13

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता