한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गूगलस्य "Made by Google" सम्मेलनस्य इव तया प्रक्षेपितानां हार्डवेयर-उत्पादानाम् आवश्यकता अस्ति अनेकेषां व्यावसायिकानां सहकार्यस्य आवश्यकता वर्तते । उत्पादस्य डिजाइनतः आरभ्य प्रौद्योगिकीसंशोधनविकासपर्यन्तं, विपणनात् आरभ्य विक्रयोत्तरसेवापर्यन्तं प्रत्येकं लिङ्कं समीचीनप्रतिभानां अविभाज्यम् अस्ति।
परियोजनायां भिन्न-भिन्न-पदेषु भिन्न-भिन्न-प्रकारस्य प्रतिभानां आवश्यकता भवति । उदाहरणार्थं, तकनीकी अनुसंधानविकासपदेषु गहनव्यावसायिकज्ञानयुक्तानां प्रतिभानां अभिनवविपणनक्षमतानां च आवश्यकता भवति एतेषां प्रतिभानां सङ्ग्रहणेन परियोजनायाः प्रगतिः सुचारुरूपेण कर्तुं शक्यते।
तथा च योग्यस्य व्यक्तिस्य अन्वेषणं सुलभं नास्ति। अस्य कृते प्रभावी भर्तीमार्गाः सटीकप्रतिभाचयनतन्त्राणि च आवश्यकानि सन्ति । उद्यमानाम् स्वकीयानि आवश्यकतानि स्पष्टीकर्तुं स्पष्टानि कार्यविवरणं कार्यस्य आवश्यकताः च सूत्रयितुं आवश्यकाः सन्ति। तस्मिन् एव काले वयं सम्भाव्यप्रत्याशिनां व्यापकरूपेण आकर्षणार्थं विविधनियुक्तिमञ्चानां उपयोगं कुर्मः।
तदतिरिक्तं प्रतिभासंवर्धनमपि प्रमुखम् अस्ति। उद्यमाः न केवलं सज्जप्रतिभाः अन्वेष्टव्याः, अपितु आन्तरिकप्रतिभानां संवर्धनं विकासं च प्रति ध्यानं दातव्यम्। कर्मचारिणां कृते प्रशिक्षणं पदोन्नतिं च अवसरं प्रदातुं तेषां क्षमतां उत्तेजितुं कार्यदक्षतां च सुधारयितुं साहाय्यं कर्तुं शक्यते, अतः परियोजनायाः सफलतायां अधिकं योगदानं दातुं शक्यते।
परियोजना उन्नतिकाले दलसहकार्यं तथैव महत्त्वपूर्णम् अस्ति। भिन्नपृष्ठभूमिकौशलयुक्तैः जनानां परस्परं सहकार्यं, समर्थनं च करणीयम् । एकं उत्तमं दलवातावरणं संचारतन्त्रं च सूचनासाझेदारीम् प्रवर्धयितुं, कार्यदक्षतां सुधारयितुम्, अनावश्यकविग्रहान् दुर्बोधतां च परिहरितुं शक्नोति।
संक्षेपेण, परियोजनानां प्रकाशनार्थं जनान् अन्वेष्टुं जटिला, महत्त्वपूर्णा च प्रक्रिया अस्ति । योग्यान् जनान् अन्विष्य उत्तमं दलं निर्माय एव परियोजना सफला भवितुम् अर्हति, अपेक्षितलक्ष्याणि च प्राप्तुं शक्यते ।