लोगो

गुआन लेई मिंग

तकनीकी संचालक |

Zhengzhou Foxconn Port Area Business Group A इत्यस्य कार्यप्रतिरूपस्य नवीनरोजगारप्रपत्राणां च सम्भाव्यसम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रौद्योगिक्याः विकासेन सामाजिकप्रगतेः च सह पारम्परिकः पूर्णकालिककार्यप्रतिरूपः एव एकमात्रः विकल्पः नास्ति । स्वतन्त्रकार्यं, अंशकालिककार्यं च इत्यादयः नूतनाः रोजगारविधयः क्रमेण उद्भवन्ति । अंशकालिकविकासकार्यं विशिष्टेषु उदाहरणेषु अन्यतमम् अस्ति । एतेन व्यक्तिभ्यः अधिका स्वायत्तता, आयस्य स्रोतः च प्राप्यन्ते ।

यद्यपि झेङ्गझौ फॉक्सकोन् इत्यस्य कार्यप्रतिरूपं तुल्यकालिकरूपेण पारम्परिकं भवति तथापि श्रमबाजारे आपूर्तिमाङ्गसम्बन्धं अपि किञ्चित्पर्यन्तं प्रतिबिम्बयति उच्चमूल्येन घण्टाकर्मचारिणः अधिकघण्टावेतनेन सह अल्पकालीनश्रमं आकर्षयन्ति, यदा तु छूटकार्यकर्तारः दीर्घकालीनकार्यस्य पुरस्कारतन्त्रेण कर्मचारिणः धारयन्ति एतत् प्रतिरूपं न केवलं उद्यमानाम् उत्पादनस्य आवश्यकतां सुनिश्चितं करोति, अपितु कार्यान्वितानां कृते भिन्नानि विकल्पानि अपि प्रदाति ।

अंशकालिकविकासकार्यस्य तुलने यद्यपि ते रूपेण भिन्नाः सन्ति तथापि ते मूलतः व्यक्तिगतकार्यस्य आयस्य च आवश्यकतानां पूर्तये निर्मिताः सन्ति । अंशकालिकविकासकार्यं व्यक्तिगतकौशलं रचनात्मकनिष्पादनं च अधिकं केन्द्रितं भवति, तथा च भवान् विविधानि विकासपरियोजनानि स्वीकृत्य वेतनं प्राप्तुं शक्नोति। फॉक्सकॉन् इत्यस्य कार्यप्रतिरूपं बृहत्-परिमाणस्य उत्पादन-रेखा-सञ्चालनस्य मानकीकृत-कार्य-प्रक्रियाणां च उपरि अधिकं निर्भरं भवति ।

परन्तु अंशकालिकविकासकार्यं तथा फॉक्सकॉन् इत्यस्य कार्यप्रतिरूपं द्वयमपि विपण्यवातावरणं, नीतयः विनियमाः, प्रौद्योगिकीप्रगतिः इत्यादिभिः विविधैः कारकैः प्रभाविताः भवन्ति वर्धमानं तीव्रं विपण्यप्रतिस्पर्धायां व्यक्तिभिः भिन्नकार्यस्य आवश्यकतानां अनुकूलतायै स्वक्षमतायां प्रतिस्पर्धायां च निरन्तरं सुधारः करणीयः ।

सामाजिकदृष्ट्या लचीलाः विविधाः च रोजगारप्रतिमानाः रोजगारस्य दबावं न्यूनीकर्तुं आर्थिकविकासं प्रवर्धयितुं च सहायकाः भवितुम् अर्हन्ति । तत्सङ्गमे सामाजिकसुरक्षाव्यवस्था, श्रमकानूनविनियमादिषु नूतनानि आव्हानानि आवश्यकतानि च उपस्थापयति । श्रमिकानाम् वैधाधिकारस्य हितस्य च रक्षणार्थं सर्वकारेण सम्बद्धविभागैः च नीतिषु निरन्तरं सुधारस्य आवश्यकता वर्तते।

संक्षेपेण, यद्यपि झेङ्गझौ फॉक्सकोन् पोर्ट एरिया बिजनेस ग्रुप ए इत्यस्य कार्यप्रतिरूपस्य तथा च अंशकालिकविकासः रोजगारः इत्यादीनां नवीनरोजगाररूपेषु भेदाः सन्ति तथापि ते अस्माकं रोजगारपारिस्थितिकीं निरन्तरं अनुकूलयन्ति परिवर्तयन्ति च, येन व्यक्तिनां विकासाय नूतनाः अवसराः आनयन्ति तथा समाज।

2024-08-15

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता