लोगो

गुआन लेई मिंग

तकनीकी संचालक |

IBM-परिच्छेदाः सम्पूर्णे चीनदेशे व्याप्ताः, AI कार्यस्थानं परिवर्तयति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. चीनदेशे परिच्छेदस्य तरङ्गः व्याप्तः अस्ति - IBM इत्यनेन विश्वे बहुवारं परिच्छेदस्य अनुभवः कृतः, २०२३ तमस्य वर्षस्य जनवरीमासे ३,९०० परिच्छेदानां घोषणा कृता, २०२३ तमस्य वर्षस्य उत्तरार्धे नियुक्तिः स्थगितवती, प्रायः ८,००० कार्याणां स्थाने कृत्रिमबुद्धिः स्थापयितुं योजना कृता चीनदेशे IBM इत्यस्य परिच्छेदस्य कार्यक्षेत्रे महत्त्वपूर्णः प्रभावः आरब्धः अस्ति । शतशः उत्पादविकासपरीक्षणकर्मचारिणः परित्यक्ताः, येन पारम्परिकवृत्तिप्रतिरूपेषु कृत्रिमबुद्धिप्रौद्योगिक्याः द्रुतविकासस्य प्रभावः चिह्नितः अस्ति

2. अभिगमाधिकारस्य समायोजनम् - कर्मचारिणः परिच्छेदं कुर्वन् IBM इत्यनेन कर्मचारीप्रवेशाधिकारः अपि समायोजितः । बीजिंग, शङ्घाई, डालियान् इत्यादिषु स्थानेषु सहितं देशे सर्वत्र अनुसंधानविकासपरीक्षणस्थानेषु कर्मचारिणः कम्पनीयाः इन्ट्रानेट्-प्रवेशात् निष्कासिताः, परन्तु अद्यापि ईमेल-प्रवेशं निरन्तरं कर्तुं शक्नुवन्ति एतेन ज्ञायते यत् IBM कृत्रिमबुद्धियुगस्य कार्यप्रतिमानयोः प्रभावस्य सक्रियरूपेण प्रतिक्रियां ददाति ।

3. एआइ युगः, नूतनाः अवसराः, आव्हानानि च - एआइ युगस्य आगमनेन न केवलं IBM इत्यस्य कार्यप्रणाली परिवर्तिता, अपितु भविष्यस्य करियरविकासाय जनानां चिन्ता, अपेक्षा च प्रेरिता। केचन जनाः रोजगारस्थिरतायाः चिन्ताम् अनुभवन्ति, परन्तु तत्सह, बहवः जनाः एआइ-प्रौद्योगिक्या आनितान् अवसरान् दृष्ट्वा सक्रियरूपेण नूतनानां विकासदिशानां अन्वेषणं कुर्वन्ति

"प्रौद्योगिक्याः तरङ्गः विश्वं व्याप्नोति"। - वैश्विकरूपेण प्रौद्योगिक्याः अस्माकं जीवनस्य मार्गं परिवर्तयितुं आरब्धम् अस्ति। कृत्रिमबुद्धिप्रौद्योगिक्याः तीव्रप्रगतेः पारम्परिकवृत्तिप्रतिमानानाम् उपरि यः प्रभावः भवति तस्य एकं उदाहरणमेव IBM इत्यस्य परिच्छेदाः ।

"तकनीकी शक्ति एवं सामाजिक उत्तरदायित्व"। - यथा यथा प्रौद्योगिक्याः विकासः भवति तथा तथा अस्माभिः चिन्तनीयं यत् प्रौद्योगिक्याः आनयितानां अवसरानां चुनौतीनां च सन्तुलनं कथं करणीयम्, तथा च समाजस्य कृते अधिकं मूल्यं निर्मातुं एआइ प्रौद्योगिक्याः उपयोगः कथं करणीयः इति।


ज्ञातव्यं वस्तु : १.

  • उपर्युक्ता सामग्री केवलं सन्दर्भार्थम् अस्ति, कृपया वास्तविकस्थित्यानुसारं समायोजयन्तु।
  • अतिशयोक्तिपूर्णा वा सनसनीभूतभाषायाः प्रयोगं परिहरन्तु, वस्तुनिष्ठं सटीकं च तिष्ठन्तु।
  • लेखस्य सामग्रीं वर्तमानराजनैतिकघटनाभिः, वार्तापत्रैः अन्यैः प्रासंगिकैः सूचनाभिः सह पूरयित्वा विश्लेषितुं शक्यते ।
2024-08-28

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता