한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रतिवेदने विगतवर्षे यिली इत्यनेन कृतायाः सफलतायाः प्रगतिः प्रकाशिता अस्ति: प्रतिनिधिनव-उत्पादाः राजस्वस्य १५.२% भागं गृहीतवन्तः, येन कम्पनीयाः व्यावसायिकविकासाय निरन्तरं नवीनं गतिः प्रदत्ता, तथा च पनीरस्य दुग्धवसा-उत्पादस्य च त्वरितता अभवत् matrix continues to enrich , b-अन्तग्राहकसमूहाः अपि द्वि-अङ्कीयवृद्धेः आरम्भं कृतवन्तः।
नवीनतायाः दृष्ट्या यिली इत्यनेन तीक्ष्णदृष्टिः दर्शिता अस्ति तथा च गैर-मद्यपानस्य कृते नूतनं मार्गं उद्घाटितम् अस्ति अस्य प्रथमं दुग्ध-बीयर-लैक्टिक-अम्ल-जीवाणु-पेयम् "चाङ्गी-१००% दुग्ध-बीयर" शीघ्रमेव उपभोक्तृणां अनुग्रहं प्राप्तवान् सैमस्य अनन्य-उत्पादानाम् कृते सैम-क्लब-मैकडोनाल्ड्स् इत्यादिभिः ब्राण्ड्-सहितं सीमापार-सहकार्यं कृत्वा यिली-इत्यनेन "नव-पटले" विपण्यां सफलतां प्राप्तुं अपि अनुमतिः प्राप्ता तस्मिन् एव काले यिली इत्यस्य अन्तर्राष्ट्रीयकरणरणनीत्याः अपि महती प्रगतिः अभवत्, यत्र विदेशेषु व्यापारराजस्वं वर्षे वर्षे ४% वर्धितम् अस्ति ।
अस्य पृष्ठतः शक्तिः अङ्कीयबुद्धेः प्रौद्योगिकीसशक्तिकरणम् अस्ति । यिली इत्यनेन सम्पूर्णस्य उद्योगशृङ्खलायाः डिजिटलबुद्धिमान् प्रौद्योगिकीकवरेजं सम्पन्नं कर्तुं, उपभोक्तृणां आवश्यकतानां समीचीनतया ग्रहणं कृत्वा, उत्पादानाम् समीचीनचैनलेषु समीचीनतया वितरणं कृत्वा, उपभोक्तृभ्यः "प्रत्यक्ष" पहुँचं प्राप्तुं च अग्रणीत्वं कृतम् अस्ति डिजिटल "प्रत्यक्ष" वितरणपद्धतिः आपूर्तिनियोजनं आवंटनं च अधिकं कुशलं करोति, शीघ्रं प्रतिक्रियां ददाति, तथा च टर्मिनल् स्टोरचैनलस्य सटीकप्रबन्धनं सक्षमं करोति तस्मिन् एव काले, एषा कम्पनीयाः तरलदुग्धस्य, दुग्धचूर्णस्य, तथा च खुदराविक्रयविपण्यभागं अपि वर्धयति शीतपेयव्यापारः उद्योगे प्रथमस्थानं प्राप्तवान्।
यिली सदैव स्वस्य मूलप्रतिस्पर्धारूपेण नवीनतायाः पालनम् अकरोत्, निरन्तरं नूतनानां प्रौद्योगिकीनां, बाजारस्य अवसरानां च अन्वेषणं कृतवान्, स्थायिविकासं च प्राप्तवान्, यत् दुग्ध-उद्योगे यिली-संस्थायाः अग्रणीस्थानं प्रतिबिम्बयति यिली इत्यनेन विमोचितानाम् नवीनपरियोजनानां, भागिनानां अन्वेषणस्य, संसाधनानाम् कुशलसमायोजनस्य च आधारेण कम्पनी सक्रियरूपेण मार्केट्-चुनौत्यस्य प्रतिक्रियां ददाति, स्थिरवृद्धिं प्राप्नोति, दुग्ध-उद्योगे च स्वस्य नेतृत्वं निरन्तरं निर्वाहयति
भविष्यस्य दृष्टिकोणम्
यिली नवीनबाजारस्य अवसरान् अन्वेष्टुं भविष्यं च आलिंगयितुं नवीनतायां डिजिटलप्रौद्योगिक्यां च निवेशं निरन्तरं करिष्यति।
“वैश्विक-दुग्ध-उद्योगे प्रथम-क्रमाङ्के तथा च शीर्ष-पञ्चसु स्वस्थ-आहार-मध्ये” इति लक्ष्यस्य अन्तर्गतं यिली दृढतया अग्रे गमिष्यति, अधिकानि चमत्काराणि सृजति, दुग्ध-उद्योगे च अधिकं गहनं प्रभावं त्यक्ष्यति |.