लोगो

गुआन लेई मिंग

तकनीकी संचालक |

चुनौतीनां अगाधः : xpeng motors इत्यस्य दुविधाः अवसराः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अत्यन्तं प्रतिस्पर्धात्मके विपण्ये xpeng इत्यस्य रणनीतिः जोखिमैः अवसरैः च परिपूर्णा अस्ति । ते "बिडालः मूषकः च" इति रणनीतिं चयनं कृतवन्तः, एकलक्षं-१५०,००० येन्-विपण्यक्षेत्रं लक्ष्यं कृत्वा, byd इत्यादीनां स्थापितानां कम्पनीनां कृते किफायती mona m03 इत्यनेन चुनौतीं दत्तवन्तः एषा रणनीतिः निःसंदेहं भूमिगतं भवति, परन्तु तेषां सम्मुखीभूतानि महतीनि आव्हानानि अपि प्रकाशयति ।

सर्वप्रथमं, mona m03 वास्तवमेव मार्केट् अपेक्षां पूरयितुं शक्नोति वा? किं तत् घोरस्पर्धायां उत्तिष्ठति, उपभोक्तृणां दृष्टौ "मूल्यप्रस्तावः" भवितुम् अर्हति? उत्तरं न, तस्य कार्यप्रदर्शनस्य प्रभावशीलतायाः, विपण्यस्थापनस्य च उपरि निर्भरं भवति । द्वितीयं, xpeng इत्यस्य “cat and mouse” इति रणनीतिः स्थापितानां कम्पनीनां प्रतिआक्रमणं सहितुं शक्नोति वा? byd इत्यस्य सशक्तं मूल्यनिर्धारणरणनीतिः xpeng इत्यस्य "चुनौत्यं" नूतनपरीक्षां आनयिष्यति।

किं च, विद्युत्वाहनविपण्ये अपि स्पर्धा तीव्रताम् अवाप्नोति। आदर्शः, एनआईओ, एक्सपेङ्ग् च सर्वे सक्रियरूपेण विकासं कुर्वन्ति, महत् विक्रयफलं च प्राप्नुवन्ति । एतेषां नूतनानां विद्युत्कम्पनीनां उदयेन क्षियाओपेङ्ग्-नगरे नूतनः प्रतिस्पर्धात्मकः दबावः आगतवान्, तत्सहकालं च अनिवार्यः "अगाधः" अपि निर्मितः । भविष्ये प्रतिस्पर्धात्मकं लाभं निर्वाहयितुम् तेषां निरन्तरं नूतनानां प्रौद्योगिकीनां रणनीतीनां च अन्वेषणस्य आवश्यकता वर्तते।

अन्ततः, xpeng इत्यस्य भाग्यं तस्मिन् निर्भरं भवति यत् ते आव्हानं पारयितुं शक्नुवन्ति वा अन्ततः "3 मिलियन ai-सञ्चालितकाराः" इति स्वस्य विक्रयलक्ष्यं प्राप्तुं शक्नुवन्ति वा। एतत् कठिनं कार्यं भविष्यति यस्मिन् तेषां अनुभवसञ्चयः, विपण्यपरिवर्तनानुसारं समायोजनं च करणीयम् ।

क्षियाओपेङ्गस्य कठिनताः अवसराः च अगाधस्य नीहारस्य प्रकाशस्य च इव सन्ति, अन्ततः तेषां स्वकीया दिशां प्राप्तुं पूर्वं तेषां साहसेन सामना कर्तव्यः।

2024-08-31

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता