한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशे बृहत्तमः ईंधनवाहनविक्रेता इति नाम्ना गुआङ्गुई समूहस्य विभिन्नब्राण्ड्-कारानाम् १३ 4s-भण्डाराः सन्ति । अस्य आधिकारिकजालस्थले दर्शयति यत् एतेषां 4s-भण्डारस्य परिचालनस्य स्थितिः आशावादी नास्ति । अवगम्यते यत् केषुचित् 4s भण्डारेषु धनस्य अभावः अस्ति मुख्यकारणानि अस्मिन् वर्षे पूर्वपदे ईंधनवाहनानां मूल्ययुद्धस्य कारणेन विपण्यभागस्य संकुचनं, हानिकारककारविक्रयणं च अन्तर्भवति।
गुआंगहुई समूहेन अगस्तमासस्य २१ दिनाङ्के एकं वक्तव्यं जारीकृतं यत् नियामक-आवश्यकतानां अनुसारं तस्य सूचीतः विसर्जनं, सूचीतः विच्छेदनं च भविष्यति, तथा च प्रतिज्ञातं यत् सः व्यावसायिक-निरन्तरताम् सुनिश्चित्य प्रभावं न्यूनीकर्तुं प्रयतते इति सक्रिय-उपायान् करोति। परन्तु एतानि प्रतिज्ञानि कारक्रेतृणां चिन्ताम् उपशमयितुं न शक्नुवन्ति।
केचन 4s भण्डाराः अद्यापि कार-उत्थापनार्थं कष्टानि अनुभवन्ति, कार-क्रेतृभ्यः च दीर्घकालं प्रतीक्षा कर्तव्या भवति । यथा, गुआंगहुई समूहस्य सहायककम्पनी नम्बर १७८६ वुझोङ्ग रोड् इत्यत्र स्थिते शङ्घाई बाओक्सिन् बीएमडब्ल्यू ४एस भण्डारे अद्यापि १० तः अधिकाः कारस्वामिनः सन्ति ये स्ववाहनप्रमाणपत्रस्य बन्धककारणात् स्वकारं सफलतया ग्रहीतुं असमर्थाः सन्ति zhongguobaohong इत्यस्मिन् bmw 4s भण्डारे अपि कार-उत्थापनार्थं कष्टानि अभवन् इति अवगम्यते यत् अधुना एव भण्डारे 40 जनाः कार-उत्थापनार्थं कष्टानि अभवन् ।
एतेषां परिस्थितीनां पृष्ठतः गुआंगहुई समूहस्य परिचालनस्थितेः जटिलता प्रकाशिता भवति । विपणनप्रबन्धकः लु जियाजुन् इत्यनेन उक्तं यत् यद्यपि केचन 4s भण्डाराः धनस्य अभावं कुर्वन्ति तथापि ते सक्रियरूपेण नियोक्तृभ्यः पूंजीप्रवेशस्य उपायान् अन्विषन्ति, तेषां आर्थिककठिनतानां समाधानं च आरब्धवन्तः। गु जुन्जी इत्यनेन अपि उक्तं यत् भण्डारः सक्रियरूपेण स्वस्य आर्थिककठिनतानां समाधानं कुर्वन् अस्ति वर्तमानकाले येषां कारक्रेतारः जूनमासे उल्लेखं न कृतवन्तः तेषां कारस्य उल्लेखः पूर्वमेव कृतः, जुलै-अगस्त-मासेषु समस्यानां पश्चात्तापः अपि क्रमेण समाधानं क्रियते।
एतेषां 4s भण्डारस्य प्रतिज्ञानां विषये कारक्रेतारः सावधानाः एव तिष्ठन्ति। ते आशान्ति यत् 4s भण्डारः कारवितरणस्य प्रतिज्ञां पूर्णं कर्तुं शक्नोति, उचितं क्षतिपूर्तिसङ्कुलं च प्राप्तुं शक्नोति। तस्मिन् एव काले शङ्घाई-नगरस्य प्रासंगिकविभागाः अपि समये हस्तक्षेपं कृत्वा 4s-भण्डारं यथाशीघ्रं स्वस्य कार-वितरण-प्रतिबद्धतां पूर्णं कर्तुं आग्रहं कुर्वन्तु, तथा च 4s-भण्डारं स्मारयन्तु यत् अस्मिन् स्तरे नूतनानि कार-विक्रयणं कुर्वन् उपभोक्तृभ्यः तत् ज्ञापयितव्यम् | प्रसवचक्रं तुल्यकालिकरूपेण दीर्घं भविष्यति।