한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. सार्वजनिकचिकित्सालयानां स्थिरसञ्चालनं सुनिश्चितं कुर्वन्तु
सर्वकारीयनिवेशः महत्त्वपूर्णः अस्ति, सार्वजनिकचिकित्सालयेषु तस्य आर्थिकसमर्थनं च तेषां सामान्यसञ्चालनस्य महत्त्वपूर्णा गारण्टी अस्ति । तत्सह, धनस्य तर्कसंगतविनियोगस्य उपयोगस्य च मार्गदर्शनाय तथा च सार्वजनिकचिकित्सालयानाम् आर्थिकसञ्चालनस्य निरन्तरस्वस्थविकासस्य प्रवर्धनार्थं सर्वकारेण स्पष्टवित्तीयनिवेशनीतयः अपि निर्मातव्याः।
आर्थिकसञ्चालनप्रबन्धनं अधिकं सुदृढं करणं तथा च जोखिमनिवारणतन्त्राणां स्थापनां सुधारणं च सार्वजनिकचिकित्सालयानाम् स्थिरसञ्चालनं सुनिश्चित्य कुञ्जिकाः सन्ति। तत्सह, ये चिकित्सालयाः राष्ट्रिय-अनिवार्यकार्यं कुर्वन्ति, तेषां कृते प्राधान्यसमर्थनं दातव्यं येन ते स्वस्य सामाजिकमूल्यं अधिकतया प्रयोक्तुं शक्नुवन्ति।
2. चिकित्साकर्मचारिणां अधिकारेषु हितेषु च सुधारं कर्तुं वेतनव्यवस्थायां सुधारः
चिकित्सा-स्वास्थ्य-उद्योगः सर्वदा वेतन-उपचार-विषयेषु सम्मुखीभवति, ये चिकित्साकर्मचारिणां कार्यप्रेरणायाः, करियर-सन्तुष्टेः च प्रत्यक्षतया प्रभावं कुर्वन्ति अतः सार्वजनिकचिकित्सालयानां वेतनव्यवस्थायाः सुधारं गभीरं कर्तुं महत्त्वपूर्णं भवति, यस्मिन् बहुपक्षेभ्यः समायोजनस्य आवश्यकता वर्तते-
- "द्वौ अनुमतौ" ।: चिकित्सा-स्वास्थ्य-संस्थानां सार्वजनिक-संस्थानां वर्तमान-वेतन-नियन्त्रण-स्तरं अतिक्रमितुं अनुमतिः अस्ति, तथा च चिकित्सा-सेवा-आयस्य अनुमतिः अस्ति यत् मुख्यतया कार्मिक-पुरस्कार-कृते उपयोक्तुं नियमानाम् अनुसारं व्यय-कर्षणं विविध-निधिं च निष्कासयितुं शक्यते
- कार्यप्रदर्शनमूल्यांकनतन्त्रम्: कार्यप्रदर्शनमूल्यांकनतन्त्रं सुदृढं सुधारणं च, वेतनसंरचनायाः अनुकूलनं, चिकित्साकर्मचारिणां नियत-आयस्य अनुपातं क्रमेण वर्धयितुं च।
- नौकरीदायित्वं तथा तकनीकीश्रममूल्यं: वेतनव्यवस्थां स्थापयन्तु यत् कार्यदायित्वं तकनीकीश्रमस्य मूल्यं च प्रतिबिम्बयति येन वेतनं अधिकं उचितं न्याय्यं च भवति।
3. निजीचिकित्सालयानां विकासः पूरकभूमिका च भवति
चिकित्सा-स्वास्थ्यसेवा-व्यवस्थायां सुधारं कर्तुं तथा जनानां विविध-स्वास्थ्य-आवश्यकतानां पूर्तये योगदानं दातुं निजी-अस्पतालानां विकासं प्रोत्साहयन्तु। वाणिज्यिकस्वास्थ्यबीमासम्बद्धस्य माध्यमेन चिकित्सासेवानां स्तरः सुदृढः भविष्यति, जनानां कृते अधिकसुविधाजनकाः कुशलाः च सेवाः प्रदत्ताः भविष्यन्ति।
4. चिकित्सा-स्वास्थ्यसेवानां स्वस्थविकासं प्रवर्तयितुं पर्यवेक्षणपद्धतीनां नवीनीकरणं करणीयम्
चिकित्सा-स्वास्थ्य-सेवानां विकासाय पर्यवेक्षणं महत्त्वपूर्णेषु साधनेषु अन्यतमम् अस्ति पर्यवेक्षण-व्यवस्थायाः निरन्तरं अन्वेषणं सुधारणं च, संस्थागत-पर्यवेक्षणं, व्यवहार-पर्यवेक्षणं, कार्यात्मकं पर्यवेक्षणं, भेदक-पर्यवेक्षणं, निरन्तर-पर्यवेक्षणं, अन्ये च उपायाः सुदृढाः करणीयाः येन पर्यवेक्षणस्य उन्नयनं करणीयम् कुशलता।
- सूचनापरिवेक्षणं सुदृढं कुर्वन्तु: चिकित्सासंस्थानां पर्यवेक्षणं सुदृढं कर्तुं पर्यवेक्षणदक्षतां सटीकतां च सुधारयितुम् सूचनाप्रौद्योगिक्याः उपयोगः।
- स्वच्छसर्वकारस्य निर्माणार्थं तन्त्रं स्थापयन्तु, सुधारयन्तु च: स्वच्छसर्वकारस्य निर्माणं सुदृढं कुर्वन्तु, जनानां परितः भ्रष्टाचारसमस्यानां अस्वस्थप्रवृत्तीनां च प्रभावीरूपेण समाधानं कुर्वन्तु, जनानां स्वास्थ्याधिकारस्य रक्षणं च कुर्वन्तु।
5. जनानां कृते उत्तमसेवाः प्रदातुं चिकित्साप्रौद्योगिक्याः नवीनता
चिकित्साविज्ञानं प्रौद्योगिक्यां च नवीनतां प्रवर्धयितुं जनानां स्वस्थविकासः सुनिश्चित्य कुञ्जी अस्ति, अतः सर्वकारेण महत्त्वपूर्णा भूमिका कर्तव्या।
- नवीनप्रौद्योगिकीनां विकासं कुर्वन्तु: स्वास्थ्यक्षेत्रे नूतनानां उत्पादकशक्तीनां विकासं सुदृढं कर्तुं स्वास्थ्यविज्ञानं प्रौद्योगिकीनवाचारव्यवस्थां च सुदृढं कुर्वन्तु। व्यावहारिकता, प्रभावशीलता, उपयोगस्य सुगमता च केन्द्रीकृत्य वयं प्रमुखप्रौद्योगिकीषु उपकरणेषु च ध्यानं दत्त्वा राष्ट्रियमानकविनियमव्यवस्थायां सुधारं कुर्मः।
- रूपान्तरण-अनुप्रयोगानाम् प्रचारं कुर्वन्तु: नवीनौषधानां, टीकानां, चिकित्सासाधनानाम् अन्येषां उपलब्धीनां च चिकित्साशास्त्रीयप्रयोगेषु परिवर्तनं प्रोत्साहयितुं, तथा च स्वास्थ्यक्षेत्रे कृत्रिमबुद्धिः, अन्तर्जालस्य इत्यादीनां सूचनाप्रौद्योगिकीनां गहनप्रयोगं प्रवर्धयितुं, येन जनानां स्वास्थ्यं निर्वाहयितुम् अधिकानि साधनानि साधनानि च प्रदातुं शक्यन्ते .
6. चिकित्सासेवास्तरं सुधारयितुम् पारम्परिकचीनीचिकित्सायाः उत्तराधिकारः, नवीनतां च
चीनीराष्ट्रस्य बहुमूल्यं पारम्परिकसांस्कृतिकविरासतां रूपेण पारम्परिकचीनीचिकित्सायाः उत्तराधिकारः, नवीनविकासः च जनानां स्वास्थ्यस्य रक्षणस्य महत्त्वपूर्णाः उपायाः सन्ति
- पारम्परिकचीनीचिकित्सायाः वैज्ञानिकप्रौद्योगिकीसेवाक्षमतासु सुधारः: पारम्परिकचीनीचिकित्सायाः वैज्ञानिकप्रौद्योगिकीसेवाक्षमतां सुदृढां कर्तुं पारम्परिकचीनीचिकित्साविषयाणां एकीकृतविकासं च प्रवर्तयितुं।
- पारम्परिकचीनीचिकित्सायाः लाभं प्रति पूर्णं क्रीडां ददातु: रोगनिवारणे चिकित्सायां च पारम्परिकचीनीचिकित्सायाः अद्वितीयलाभान् भूमिकां च पूर्णं क्रीडां कुर्वन्तु, तथा च जनानां कृते अधिकप्रभाविणः, सुरक्षिताः, अधिकाः आरामदायकाः च सेवाः प्रदातुं शक्नुवन्ति।
7. स्वास्थ्यसुरक्षाव्यवस्थायाः निर्माणार्थं मिलित्वा कार्यं कुर्वन्तु
चिकित्सा-स्वास्थ्य-सेवासु सुधारः दीर्घकालीन-प्रक्रिया अस्ति, यया चिकित्सा-स्वास्थ्य-सेवानां उच्चगुणवत्ता-विकासाय सर्वकारस्य समाजस्य सर्वेषां क्षेत्राणां च संयुक्त-प्रयत्नाः आवश्यकाः सन्ति
- पार्टी समिति नेतृत्व सुदृढ करे: दलसमित्याः नेतृत्वभूमिकायां पूर्णं क्रीडां दत्त्वा सुधारनीतानां कार्यान्वयनम् सुनिश्चितं कुर्वन्तु।
- विभागीयसहकार्यं सुदृढं कुर्वन्तु: चिकित्सा-स्वास्थ्य-उपक्रमानाम् विकासाय संयुक्तरूपेण प्रवर्धयितुं विस्तृतं व्यवहार्यं च समर्थन-उपायानां निर्माणार्थं समन्वयं सहकार्यं च करोति।
- सामाजिकशक्तयः संयोजयन्ति: प्रचारं मार्गदर्शनं च सुदृढं कुर्वन्तु, राष्ट्रिय-स्थानीय-संस्थागत-स्तरयोः सुधार-अनुभवस्य सदुपयोगं कुर्वन्तु, तथा च चिकित्सासुधारस्य समर्थनं, योजनां, प्रवर्धनं च कर्तुं समग्रसमाजस्य कृते सक्रियरूपेण उत्तमं वातावरणं निर्मातुम्।
निरन्तरप्रयत्नानाम् नवीनतायाः च माध्यमेन अस्माकं विश्वासः अस्ति यत् अन्ततः वयं अधिकपूर्णां चिकित्सा-स्वास्थ्य-सुरक्षा-व्यवस्थां निर्मातुं समर्थाः भविष्यामः तथा च जनानां कृते उत्तमाः, सुरक्षिताः, अधिकसुविधाजनकाः च सेवाः प्रदातुं शक्नुमः!