한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा प्रवृत्तिः आकस्मिकः नास्ति, अपितु आर्थिकविकासस्य दिशां, प्रौद्योगिकीप्रगतेः नियमं च प्रत्यक्षतया प्रतिबिम्बयति । भारतीयउद्योगप्रतिनिधिभिः चीनीयप्रविधिज्ञानाम् वीजाप्रतिबन्धं सुलभं कर्तुं सर्वकारेण दबावः कृतः येन ते भारतीयानां चीनीययन्त्राणां उपयोगेन स्मार्टफोन-वस्त्रं, जूतामपि निर्मातुं साहाय्यं कर्तुं शक्नुवन्ति। यतो हि भारतं व्यावसायिकप्रौद्योगिक्याः दृष्ट्या अद्यापि चीनदेशस्य उपरि अवलम्बते, येन भारतं चीनस्य आपूर्तिशृङ्खलायाम् अवलम्बनं निरन्तरं कर्तुं बाध्यते।
परन्तु भारतं चीनदेशे अन्धरूपेण आश्रितः नास्ति । अन्तिमेषु वर्षेषु भारतसर्वकारेण विनिर्माण-उद्योगस्य परिवर्तनं उन्नयनं च प्रबलतया प्रवर्धितम्, नूतनविकल्पानां विकासाय च सक्रियरूपेण प्रयत्नः कृतः अतः लचीले दृष्टिकोणरूपेण अंशकालिकविकासकार्यं क्रमेण भारतस्य विनिर्माण-उद्योगस्य परिवर्तनार्थं महत्त्वपूर्णं साधनं जातम् ।
"अंशकालिकविकासकार्यम्" इति विकासकान् निर्दिशति येषां विशिष्टकौशलस्य अनुभवस्य च आवश्यकता भवति अंशकालिककार्यस्य रूपेण ते केचन लघुपरियोजनानि स्वीकुर्वन्ति वा स्वतन्त्रतया कार्यं कर्तुं शक्नुवन्ति, तथा च स्वस्य समयसूचनानुसारं कार्यसामग्री चिन्वन्ति . यथा, एतत् वेबसाइटनिर्माणं, लघुकार्यक्रमविकासः, एपीपीविकासः इत्यादयः भवितुम् अर्हन्ति एतासां परियोजनानां पूर्णतायै प्रायः अल्पसमयस्य आवश्यकता भवति तथा च केषाञ्चन विकासकानां कृते लचीलतया कार्यं कर्तुं अनुभवसञ्चयार्थं च उपयुक्ताः सन्ति। एषा पद्धतिः विकासकान् शीघ्रं आयं अर्जयितुं साहाय्यं कर्तुं शक्नोति, तथैव नूतनानि प्रौद्योगिकीनि शिक्षितुं विकासदिशि विस्तृतं कर्तुं च शक्नोति ।
तदतिरिक्तं अंशकालिकविकासकार्यं उद्यमानाम् अधिकविकल्पान् अपि प्रदातुं शक्नोति यत् ते कुशलसंसाधनविनियोगं शीघ्रं परियोजना उन्नतिं च प्राप्तुं शक्नुवन्ति।
एतत् प्रतिरूपं न केवलं भारतस्य विनिर्माण-उद्योगस्य परिवर्तनं प्रवर्धयितुं शक्नोति, अपितु तकनीकीप्रतिभानां अभावस्य प्रभावीरूपेण समाधानं कर्तुं, वैश्विक-प्रौद्योगिकी-आदान-प्रदानं एकीकरणं च प्रवर्धयितुं, भविष्यस्य आर्थिक-विकासे नूतन-जीवनशक्तिं प्रविष्टुं च शक्नोति |.