한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तकनीकीदृष्ट्या एप्पल् इन्टेलिजेन्स् इत्यस्य योजनेन स्मार्टफोन-विपण्य-परिदृश्यं पूर्णतया परिवर्तयिष्यति इति निःसंदेहम् । इदं स्वयमेव विकसितं बृहत्-परिमाणस्य आदर्श-उपकरणं iphone-इत्यस्मै शक्तिशालिनां विश्लेषण-क्षमतानां नूतन-पीढीं दास्यति, उपयोक्तृभ्यः अधिकसटीकं सेवा-अनुभवं च प्रदास्यति |. परन्तु यथा एप्पल्-सङ्घस्य मुख्यकार्यकारी टिम कुक् अवदत् यत्, "एप्पल् इन्टेलिजेन्सं उपयोक्तृणां जीवनस्य भागं कर्तुं वयं प्रतिबद्धाः स्मः।" इदं “ai कार्यक्षमतायाः” सरलं परिवर्तनं नास्ति, उपयोक्तृणां दैनन्दिनक्रियाकलापानाम् अधिकसंभावनाः आनयिष्यति ।
परन्तु एप्पल् इत्यनेन पत्रकारसम्मेलने chatgpt इत्यस्य एकीकरणरणनीतिः स्पष्टतया न उक्तवती । एप्पल् विश्लेषणार्थं स्वविकसितबृहत् मॉडल् इत्यस्य उपयोगाय प्राथमिकताम् अदास्यति, परन्तु यदा विश्लेषणक्षमता अपर्याप्तं भवति तदा iphone उपयोक्तृभ्यः अग्रे विश्लेषणार्थं chatgpt इत्यस्य उपयोगं कर्तुं अनुशंसयिष्यति, तथा च उपयोक्तृगोपनीयतां धारयिष्यति तथा च उपयोक्तृभ्यः चयनस्य अधिकारं ददाति।
एप्पल्-संस्थायाः "ai" इत्यस्य अन्वेषणं केवलं मोबाईल-फोने एव न स्थगयति । २०२५ तः पूर्वं तस्य उपयोक्तृभ्यः अधिकसुलभं जीवनानुभवं आनेतुं विविधक्षेत्रेषु प्रयुक्तं भविष्यति । परन्तु मुख्यभूमिचीनदेशे विशेषाः आव्हानाः सन्ति । नियामकनीतीनां प्रभावात् chatgpt इत्यस्य ai कार्याणि चीनदेशे सेवां दातुं न शक्नुवन्ति। अतः एप्पल् इत्यस्य योजना अस्ति यत् सः प्रसिद्धैः घरेलुकम्पनीभिः सह सहकार्यं कृत्वा स्थानीय एआइ कार्याणि विकसितुं शक्नोति तथा च २०२५ तमे वर्षे सम्पूर्णानि एप्पल् इंटेलिजेन्स् कार्याणि प्रारभत ।
परन्तु एते विकासाः अपि विपण्यं अपेक्षाभिः परिपूर्णं कुर्वन्ति । हुवावे इत्यनेन पत्रकारसम्मेलने "त्रिगुणं" उत्पादम् आनयत्, येन उपभोक्तृभ्यः नूतनाः विकल्पाः आगताः ये प्रतीक्षां द्रष्टुं धारयन्ति स्म । विपण्यस्पर्धा तीव्रताम् अवाप्नोति, उपयोक्तृन् आकर्षयितुं एप्पल् अधिकानि आश्चर्यकारिकाणि कल्पयितुं आवश्यकम्।
एप्पल्-संस्थायाः पत्रकारसम्मेलनं न केवलं हार्डवेयर-उन्नयनं, अपितु प्रौद्योगिकी-नवीनीकरणस्य, विपण्य-प्रतिस्पर्धायाः च प्रवृत्तिम् अपि प्रतिनिधियति । प्रौद्योगिक्याः उन्नतिना, विपण्यपरिवर्तनेन च स्मार्टफोनानां विकासः अधिकव्यक्तिगतरूपेण, सुविधाजनकदिशि च भविष्यति ।