한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिकी नवीनता वोल्वो इत्यस्य परिवर्तनस्य मार्गं प्रशस्तं करोति
एतत् नूतनं मञ्चं न केवलं वाहनस्य कार्यक्षमतां क्रूजिंग्-परिधिं च सुधारयिष्यति, अपितु महत्त्वपूर्णं यत्, एतत् वोल्वो-सङ्घस्य कृते उच्चतरविकासदक्षतां प्रतिस्पर्धात्मकं लाभं च आनयिष्यति अस्मिन् मञ्चे उन्नतगणनाप्रौद्योगिक्याः उच्चमापनीयता च उपयुज्यते, येन आगामिषु कतिपयेषु वर्षेषु वोल्वो इत्ययं मञ्चाधारितं अधिकानि नूतनानि मॉडल्-प्रक्षेपणं कर्तुं समर्थं भविष्यति वोल्वो अनुसंधानविकासस्य प्रमुखः एण्डर्स् बेल् व्याख्यातवान् यत् “भविष्यस्य सर्वे नूतनाः वोल्वो मॉडल् समानमूलप्रौद्योगिकी-ढेरं साझां करिष्यन्ति, येन विकासकार्यं अधिकं केन्द्रितं द्रुतं च भविष्यति।”.
परम्परातः भविष्यं यावत् : वोल्वो इत्यस्य विद्युत्करणस्य मार्गः
वोल्वो इत्यस्य परिवर्तनं रात्रौ एव न अभवत् । कम्पनी २०३० तमवर्षपर्यन्तं केवलं सर्वविद्युत्कारविक्रयणस्य लक्ष्यं निर्धारितवती आसीत्, परन्तु अधुना तत् २०२५ पर्यन्तं विस्तारितवती, अर्थात् वोल्वो पारम्परिककारयोः सक्रियः एव तिष्ठति तस्मिन् एव काले विद्युत्करणपरिवर्तनं प्रवर्धयितुं कम्पनी अनुसंधानविकासे निवेशे च अधिकं निवेशं करिष्यति तथा च नूतनऊर्जाविपण्ये तस्याः लाभः भवतु इति सुनिश्चितं करिष्यति।
अग्रे पश्यन् : नवीनाः आव्हानाः अवसराः च
वोल्वो-संस्थायाः विद्युत्करण-रणनीतिः एकान्त-कार्याणि नास्ति । नूतनमञ्चस्य विमोचनेन वोल्वो-सङ्घस्य कृते अधिकाः विकासस्य अवसराः आगमिष्यन्ति, तथा च सम्पूर्णे नूतने ऊर्जावाहनक्षेत्रे नूतनाः आव्हानाः अपि आनयिष्यन्ति ।
भविष्ये यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा च विपण्यमागधाः निरन्तरं परिवर्तन्ते तथा तथा वोल्वो विद्युत्रूपान्तरणस्य प्रवर्धनार्थं कठिनं कार्यं करिष्यति तथा च नूतनं यात्रानुभवं निर्मातुं प्रयतते यत् अधिकं आरामदायकं, अधिकदक्षं, सुरक्षितं च भवति।