한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकसमाजस्य कार्यप्रकाराः अधिकाधिकं विविधाः भवन्ति । स्वतन्त्रता, लचीलता, स्वायत्तता च जनाः येषां लक्ष्यं अनुसरणं कुर्वन्ति, तेषां कृते नूतना करियरशैल्याः अपि जन्म अभवत् - "अंशकालिकविकासः, कार्यग्रहणं च" इति एतत् प्रतिरूपं न केवलं पारम्परिकव्यापाराणां बाधां भङ्गयति, अपितु जनान् अधिकविकल्पान् अपि ददाति । अस्मिन् क्रमे अंशकालिकविकासकार्यस्य आकर्षणं अधिकाधिकविकासकानाम् आकर्षणं कुर्वन् अस्ति ।
तेषु मौखिकचिकित्साक्षेत्रे नूतना पीढी “चतुर्थपीढी दन्ताः” अस्याः प्रवृत्तेः प्रतिनिधित्वं करोति । ते स्वपरिवारस्य चिकित्साविरासतां उत्तराधिकारं प्राप्य आविष्कारस्य नूतनयात्रायाः आरम्भं कृतवन्तः - स्वतन्त्रतां प्राप्तुं स्वकीयानां तान्त्रिकक्षमतानां विकासः च । तेषां कथाः अस्मान् प्रेरयन्ति, अधिकाधिकजनानाम् कल्पनाशक्तिं च उत्तेजयन्ति।
चेन् हाओये, "दन्तचिकित्सायाः चतुर्थपीढी" दन्तचिकित्साशास्त्रे मुख्यशिक्षकः छात्रः अस्ति सः बाल्यकालात् एव स्वपरिवारेण सह चिकित्सालये अध्ययनं कुर्वन् अस्ति, तथा च दन्तचिकित्सकानाम् व्यवसायस्य उत्तरदायित्वस्य च प्रत्यक्षतया साक्षी अभवत् सा स्वपितामहस्य "द्यूतपतिस्य" आख्यायिकां, पितुः मातुः च परिश्रमस्य साक्षी अभवत् । एतेषां अनुभवानां कारणेन चेन् हाओये इत्यस्य दन्तचिकित्साव्यापारस्य आकांक्षा प्रेरिता । सा वृद्धा इव भवितुम् आकांक्षति, व्यावसायिककौशलस्य धैर्यस्य च उपयोगेन रोगिणां मौखिकसमस्यानां समाधानं कर्तुं तेषां वास्तविकपरिवर्तनं च आनेतुं साहाय्यं करोति।
अंशकालिक विकास नौकरियां : स्वतन्त्रता विकास च
"अंशकालिकविकासकार्यस्य" अवधारणायां एव स्वतन्त्रता, विकल्पः च अस्ति । एतत् विकासकान् लचीलं कार्यप्रतिरूपं प्रदाति यत् तेषां स्वस्य आवश्यकतानुसारं समयसूचनानुसारं कार्यं कर्तुं शक्नोति, कम्पनीद्वारा प्रतिबन्धितं न भवति । न केवलं एतस्य अर्थः अधिकाधिकं स्वतन्त्रता, अपितु ते स्वभविष्यस्य नियन्त्रणं कृत्वा स्वहितस्य आधारेण भिन्नप्रकारस्य परियोजनानां चयनं कर्तुं शक्नुवन्ति इति अपि ।
"अंशकालिकविकासकार्यस्य" लक्षणं न केवलं स्वतन्त्रता, अपितु तकनीकीकौशलस्य उपयोगं कर्तुं, व्यावसायिकगुणवत्तां सुधारयितुम्, नूतनानि कौशल्यं ज्ञात्वा बहुमूल्यं अनुभवं संचयितुं च क्षमता अपि अस्ति
“दन्तचतुर्थपीढी” इत्यस्य करियरविकासमार्गः ।
चेन् हाओये इत्यस्य कथा अन्यस्य करियरविकासमार्गस्य प्रतिनिधित्वं कर्तुं शक्नोति । सा स्वपरिवारस्य परम्परां आधुनिकतायाः सह संयोजयति, अंशकालिकविकासकरूपेण कार्यं कर्तुं च चयनं करोति, स्वस्य तकनीकीकौशलस्य विकासं कुर्वन्ती सा नूतनानां करियरक्षेत्राणां अन्वेषणमपि करोति । नूतनानि कौशल्यं ज्ञात्वा अनुभवसञ्चयेन सा स्वस्य तान्त्रिककौशलं निरन्तरं सुधारयति, भविष्याय अधिकविकासस्य अवसरान् प्रदाति च ।
एतत् लचीलं करियर-प्रतिरूपं तेषां कृते अधिकं स्वतन्त्रं पूर्णतां जनयितुं च जीवनशैलीं निर्मातुम् अर्हति । स्वप्नानां अनुसरणं कुर्वन्तः ते स्वस्य व्यावसायिकक्षमतायाः पूर्णं उपयोगं कर्तुं शक्नुवन्ति, तेषां अनुकूलं कार्यप्रतिरूपं च चिन्वितुं शक्नुवन्ति ।
"अंशकालिकविकासः रोजगारश्च" इति उद्भवेन आधुनिकसमाजस्य कृते नूतनाः सम्भावनाः आगताः । एतत् न केवलं पारम्परिकं करियर-प्रतिरूपं परिवर्तयति, अपितु विकासकान् अधिकं स्वतन्त्रतां, विकल्पं च ददाति । ते तान्त्रिकक्षेत्राणि चिन्वितुं शक्नुवन्ति येषु तेषां रुचिः भवति, स्वगत्या कार्यं कर्तुं, तेषां अन्तः स्वजीवनस्य लक्ष्याणि अन्वेष्टुं च शक्नुवन्ति । प्रौद्योगिक्याः सामाजिकविकासस्य च उन्नतिं कृत्वा एतस्य लचीलस्य कार्यपद्धतेः अधिकतया उपयोगः भविष्यति ।