한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०१४ तमे वर्षे भारतसर्वकारेण "मेक इन इण्डिया" इति अभियानं प्रारब्धम्, यत्र चीनस्य निर्माणोद्योगे निर्भरतां न्यूनीकर्तुं विविधनीतिप्रोत्साहनद्वारा विदेशीयनिवेशं आकर्षयितुं कारखानानां निर्माणं च कर्तुं प्रयत्नः कृतः फलतः फॉक्सकॉन् भारते नूतनान् विकासावकाशान् अन्वेष्टुं आरब्धवान्, भारतीयमोबाइलफोनविपण्ये च स्वस्य दृष्टिम् अस्थापयत् ।
परन्तु भारतीयविपणनं गन्तुं सुलभः मार्गः नास्ति । २०१६ तमे वर्षे उच्चमूल्यानां नोट्-नोटानां विमुद्रीकरणात् आरभ्य एप्पल्-कम्पनी स्वस्य आईफोन-उत्पादनस्य भागं भारते स्थानान्तरयितुं योजनां यावत्, भारते फॉक्सकॉन्-संस्थायाः वर्धमाननिवेशपर्यन्तं, एतत् सर्वं भारतीय-विपण्यस्य कृते फॉक्सकॉन्-संस्थायाः दृढनिश्चयं दर्शयति परन्तु वास्तविकता प्रायः अपेक्षितापेक्षया भिन्ना भवति।
एकतः भारतीयविपण्यं अत्यन्तं प्रतिस्पर्धात्मकं वर्तते तथा च विपण्यस्य आकारः सीमितः अस्ति स्थानीयब्राण्ड्-उत्थानेन फॉक्सकॉन्-कम्पनीयाः कृते अपि नूतनाः आव्हानाः आगताः । अपरपक्षे भारतीयसर्वकारस्य नीतीनां परिवर्तनेन, केषुचित् क्षेत्रेषु पूर्ण औद्योगिकमूलसंरचनायाः अभावेन च फॉक्सकॉन्-संस्थायाः निवेशस्य विकासस्य च व्ययः वर्धितः अस्ति
तदपि फॉक्सकॉन्-संस्था अद्यापि भारतीयविपण्यस्य स्वप्नं दृढतया अनुसृत्य वर्तते । ते आशान्ति यत् अन्ततः भारते कारखानानि स्थापयित्वा, उत्पादनक्षमतायाः विस्तारं कृत्वा, एप्पल्-सङ्गठनेन सह निकटतया कार्यं कृत्वा "मेड इन इण्डिया" इति लक्ष्यं प्राप्तुं शक्नुवन्ति परन्तु एतानि लक्ष्याणि अद्यापि दूरम् एव सन्ति, तेषां प्राप्त्यर्थं बहवः कष्टानि अतितरणीयानि सन्ति ।
भारतस्य अवसराः आव्हानानि च
उदयमानविपण्यत्वेन भारतस्य विकासस्य महती क्षमता अस्ति । अस्य अर्थव्यवस्था तीव्रगत्या वर्धमाना अस्ति, अस्य जनसंख्या विशाला अस्ति, अत्र युवा श्रमशक्तिः अपि अस्ति । एतत् सर्वं फॉक्सकॉन्-सहितानाम् अनेकानां कम्पनीनां ध्यानं आकर्षितवान् ।
परन्तु भारतीयविपण्यं आव्हानैः विना नास्ति । एकतः भारतस्य सामाजिक-आर्थिकविकासस्तरः अद्यापि तुल्यकालिकरूपेण पश्चात् अस्ति, आधारभूतसंरचनानिर्माणं च सीमितम् अस्ति । अपरं तु सर्वकारीयनीतिषु नित्यं परिवर्तनं अपि किञ्चित् अनिश्चिततां आनयति । एतेषां कारकानाम् फॉक्सकॉन्-संस्थायाः निवेशे विकासे च निश्चितः प्रभावः भवति ।
भविष्यस्य दृष्टिकोणम्
भारतीयविपण्यं अवसरैः, आव्हानैः च परिपूर्णं क्षेत्रं वर्तते। फॉक्सकॉन् इत्यस्य आशा अस्ति यत् अन्ततः भारते कारखानानि स्थापयित्वा, उत्पादनक्षमतायाः विस्तारं कृत्वा, एप्पल्-सङ्गठनेन सह निकटतया कार्यं कृत्वा "मेड इन इण्डिया" इति लक्ष्यं प्राप्तुं शक्नोति परन्तु भवन्तः कष्टानि अतिक्रम्य स्वप्नानि साकारयितुं शक्नुवन्ति वा इति सत्यापयितुं समयः परिश्रमः च आवश्यकः ।