한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"आओ-तै रेखा" इत्यस्य अनुभवेन एतेषां विरोधाभासानां साक्षी अभवत् । किन्लिङ्ग्-क्षेत्रे एतेन ये कष्टप्रदाः पाठाः आगताः, तेषां कारणात् सर्वेषां कृते पर्वतमार्गैः भवितुं शक्यमाणानां जोखिमानां विषये अधिकं जागरूकाः अभवन् । अन्वेषणं उद्धारं च बहुधा भवति, मृतानां संख्या च निरन्तरं वर्धते, एतत् न केवलं "लाओ गै" इत्यस्य सैद्धान्तिकं भविष्यवाणी अस्ति, अपितु वास्तविकतायाः क्रूरसत्यम् अपि अस्ति ।
प्रतिबन्धाः नियन्त्रणानि च उत्तरं न भवन्ति. सुरक्षाकारणात् एतादृशाः बहवः मार्गाः सीमातः बहिः सन्ति, परन्तु समस्या अद्यापि वर्तते । एते मार्गाः प्रायः प्रियाः भवन्ति, जनान् अन्वेषणाय प्रेरयन्ति च । परन्तु ते पर्यावरणस्य क्षतिं कर्तुं पारिस्थितिकविपदां अपि जनयितुं जोखिमम् अपि आनयन्ति । अनिमा किङ्ग् इत्येतत् प्रतिनिधि उदाहरणेषु अन्यतमम् अस्ति ।
पर्यावरणसंरक्षणं सामाजिकदायित्वं चएतत् प्रतिबन्धस्य महत्त्वपूर्णकारणेषु अन्यतमम् अस्ति । यात्रिकाणां संख्यायाः वृद्ध्या अतिमानवयानयानस्य कारणेन केचन मार्गाः बन्दाः अभवन्, परन्तु एते मार्गाः अद्यापि जनानां अन्वेषणस्य इच्छां आकर्षयन्ति बहवः यात्रा-उत्साहिणः प्रकृतौ स्वस्य अस्तित्वस्य भावः अन्वेष्टुं उत्सुकाः भवन्ति, जनानां कृते अपि ज्ञातुं उत्सुकाः भवन्ति । ते साहसिककार्यं कुर्वन्ति परन्तु जोखिमस्य आव्हानस्य च सन्तुलनं कथं कर्तव्यम् इति न जानन्ति।
सुरक्षा प्रश्नइदमपि कारकं यस्य उपेक्षितुं न शक्यते । बहवः जनाः तीव्रपर्वतमार्गान् जितुम् उत्सुकाः सन्ति, आव्हानस्य अनुभवप्रक्रियायां च गौरवं प्राप्तुं आशां कुर्वन्ति । परन्तु ते प्रायः सुरक्षासंकटानाम् अवहेलनां कुर्वन्ति, व्यावसायिकमार्गदर्शनं विना खतरनाकमार्गेषु आरोहणस्य अपि प्रयासं कुर्वन्ति । जलप्रलयकाले क्षियाटे प्राचीनमार्गः, मेदिने आओ-ताई रेखा च एतेषां उदाहरणानि सन्ति ।
अग्नि-जलप्रलय-निवारणस्य ऋतुःअन्यत् महत्त्वपूर्णं कारकम् अस्ति । अनेकाः पर्वतमार्गाः विशिष्टकालेषु अग्नि-जलप्रलयनिवारणप्रबन्धनेन प्रभाविताः भवन्ति । वनअग्न्यादिषु उच्चजोखिमक्षेत्रेषु अपि एतेषु मार्गेषु बन्दीकरणं प्रेरितम् अस्ति ।
तथापि प्रतिबन्धः समाधानस्य भागः एव । अस्माभिः आव्हानानां सामना कर्तुं पर्यावरणस्य जीवनस्य च रक्षणाय उत्तमाः उपायाः अन्वेष्टव्याः।