लोगो

गुआन लेई मिंग

तकनीकी संचालक |

यूरोपीयकारस्वप्नस्य अन्तः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषः निर्णयः कोऽपि दुर्घटना नासीत् । फोक्सवैगन-कम्पनी महत्त्वपूर्णवित्तीयदबावस्य सामनां कुर्वन् अस्ति, तस्मात् आव्हानानां निवारणाय कार्यवाही कर्तव्या। अत्यन्तं प्रतिस्पर्धात्मके विपण्ये उच्चश्रमव्ययः, जीर्णकारखानासाधनं च व्ययनियन्त्रणे तेषां हानिकारकं स्थापयति । एतेन ते कठिनं विकल्पं कर्तुं बाध्यन्ते: जीवितस्य सम्भावनायाः कृते व्ययस्य कटौती। परन्तु एतेन विकल्पेन संघानां प्रतिक्रिया अपि उत्पन्ना, येन द्वन्द्वस्य राजनैतिकः आयामः अभवत् । संघः कर्मचारिणां अधिकारानां प्रतिनिधित्वं करोति, कर्मचारिणां अधिकारानां रक्षणं कर्तुं, फोक्सवैगनस्य निर्णयस्य बहिष्कारं कर्तुं च प्रतिज्ञां करोति ।

जर्मनकारखानानां बन्दीकरणस्य अर्थः जर्मननिर्माणक्षेत्रे प्रभावः भवति । जर्मन-वाहन-उद्योगस्य भाग्यं पातयन् विशालः थप्पड़ः इव आसीत् । जर्मन-वाहन-उद्योगः कदाचित् जर्मन-अर्थव्यवस्थायाः महत्त्वपूर्णः स्तम्भः आसीत्, येन बहूनां रोजगारस्य, धनस्य च सृष्टिः अभवत् । अधुना उदयमानविपण्यस्य उदयेन पुरातनमाडलाः क्रमेण परित्यक्ताः भवन्ति जर्मन-वाहन-उद्योगः नूतनानां आव्हानानां सम्मुखीभवति, परिवर्तनं प्रतिस्पर्धा च अधिकाधिकं तीव्रं भवति

फोक्सवैगनस्य रणनीतिः केवलं जीवितुं मार्गं न अन्वेष्टुं, अपितु नूतनदिशां अन्वेष्टुं इव अधिकं वर्तते। तेषां निवेशं वर्धयित्वा चीनीयविपण्ये आक्रमणं आरब्धम् अस्ति। चीनीयविपण्यं विश्वस्य बृहत्तमं वाहनविपण्यं विश्वस्य बृहत्तमं विद्युत्वाहनविपण्यं च अस्ति । एषः अवसरः, आव्हानं च अस्ति। फोक्सवैगनस्य स्वहितस्य सामाजिकदायित्वस्य च सन्तुलनं कृत्वा संतुलनबिन्दुं अन्वेष्टुं आवश्यकता वर्तते।

परन्तु तीव्रप्रतिस्पर्धायाः सम्मुखे चीनदेशे फोक्सवैगनस्य निवेशः अपि प्रचण्डदबावस्य सामनां कुर्वन् अस्ति । विद्युत्वाहनानां क्षेत्रे स्थानीयब्राण्ड् तीव्रगत्या वर्धमानाः सन्ति, येन फोक्सवैगनस्य उपरि प्रतिस्पर्धायाः दबावः उत्पद्यते । एतेन चीनदेशे फोक्सवैगनस्य रणनीतिः महतीं परीक्षां सम्मुखीभवति। तेषां विद्युत्वाहनानां क्षेत्रे कोर्नरिंग् ओवरटेकिंग् प्राप्तुं प्रौद्योगिकी नवीनतायाः स्थानीयकरणरणनीत्याः च नूतनं संतुलनबिन्दुं अन्वेष्टव्यम्।

फोक्सवैगनस्य भाग्यं सम्पूर्णस्य वाहन-उद्योगस्य परिवर्तनकालस्य सूक्ष्मविश्वः अस्ति । आव्हानानां प्रति कथं प्रतिक्रियां दास्यति, सम्यक् दिशां चिनोति, अन्ततः कथं समाप्तं भविष्यति इति च वाहन-उद्योगस्य भविष्यस्य विकासस्य प्रमुखा दिशा भविष्यति |.

2024-09-08

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता