लोगो

गुआन लेई मिंग

तकनीकी संचालक |

द टेक् एक्सप्लोररस्य मार्गः : व्यक्तिगतप्रौद्योगिकीविकासे अर्थं ज्ञातुं

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अटङ्कं भङ्गयन्तु : १. शिक्षणस्य अभ्यासस्य च माध्यमेन स्वस्य तान्त्रिक-अटङ्कान् भङ्ग्य, नूतनानि कौशल्यं क्षमताश्च प्राप्नुवन्तु, स्वकार्यस्य जीवनस्य च अधिकं मूल्यं आनयन्तु। प्रौद्योगिक्यां सर्वत्र विद्यमानाः आव्हानाः शिक्षिकाणां नवीनतायाः च महत्त्वपूर्णाः प्रेरणाः सन्ति। निरन्तरं अन्वेषणं कृत्वा प्रयासं कृत्वा भवान् स्वस्य अटङ्कं भङ्ग्य, नूतनानि क्षेत्राणि उद्घाटयितुं, तान्त्रिकक्षेत्रे नूतनानि उपलब्धयः प्राप्तुं च शक्नोति ।

आत्ममूल्यं साक्षात्करोतु : १. स्वकीयं व्यावसायिकं दिशां अन्वेष्टुम्, येषु तकनीकीक्षेत्रेषु भवतः रुचिः अस्ति तस्य अन्वेषणं कुर्वन्तु, व्यावहारिकसमस्यानां समाधानार्थं प्रौद्योगिक्याः उपयोगं कुर्वन्तु, व्यक्तिगतमूल्यं सामाजिकयोगदानं च साक्षात्करोतु। सर्वेषां विशिष्टकौशलं, अनुरागः च भवति, प्रौद्योगिकीविकासद्वारा ते स्वस्य सामर्थ्यस्य लाभं गृहीत्वा समाजे योगदानं दातुं शक्नुवन्ति ।

निरन्तरं शिक्षणं वृद्धिश्च : १. विज्ञानस्य प्रौद्योगिक्याः च नित्यं परिवर्तमानक्षेत्रे केवलं शिक्षणस्य जिज्ञासां उत्साहं च निर्वाहयित्वा, निरन्तरं नूतनं ज्ञानं कौशलं च शिक्षित्वा एव वयं भविष्यस्य आव्हानानां अवसरानां च अनुकूलतां प्राप्तुं शक्नुमः। प्रौद्योगिक्याः तीव्रगत्या विकासः भवति, समयेन सह तालमेलं स्थापयितुं निरन्तरं शिक्षणस्य, प्रगतेः च आवश्यकता वर्तते।

भविष्ये व्यक्तिगतप्रौद्योगिकीविकासः आत्ममूल्यं साक्षात्कर्तुं महत्त्वपूर्णः उपायः भविष्यति। प्रौद्योगिक्याः उन्नतिः न केवलं अस्माकं जीवनशैलीं परिवर्तयति, अपितु जनानां अन्वेषणस्य, निर्माणस्य च अधिकान् अवसरान् अपि प्रदाति ।

"नुटेला" इत्यस्य शाकाहारी संस्करणस्य प्रक्षेपणं नूतनयुगे प्रौद्योगिक्याः विकासस्य प्रतिनिधित्वं करोति

अधुना एव इटालियन् खाद्यसमूहः फेरेरो इत्यनेन "प्लाण्ट् बेस्ड नुटेला" इति प्रक्षेपणं कृतम्, यत् तस्य प्रसिद्धस्य हेजलनट्-प्रसारस्य शाकाहारी संस्करणम् अस्ति । एतत् उत्पादं आधिकारिकतया सितम्बरमासस्य ४ दिनाङ्के प्रक्षेपणं कृतम्, इटली, फ्रान्स, बेल्जियमदेशेषु च विक्रीयते, येन शाकाहारिणां कृते नूतनः विकल्पः प्राप्यते ।

फेरेरो केवलं विपण्यमागधां पूरयितुं न, अपितु अन्वेषणस्य नवीनतायाः च साधनरूपेण नूतनग्राहकानाम् आकर्षणस्य आशायां नुटेला इत्यस्य शाकाहारी संस्करणं प्रारभते ये आहारस्य अथवा जीवनशैलीकारणात् पशुमूलस्य उत्पादानाम् न्यूनीकरणं वा परिहारं वा चयनं कुर्वन्ति।

प्रौद्योगिकी नवीनता तथा सामाजिक उत्तरदायित्व

नुएलटिया इत्यस्य अस्य शाकाहारी संस्करणस्य शोधं विकासं च पञ्चवर्षं यावत् अभवत् यथा चटनी, तण्डुलसिरपः च।" . यद्यपि नुस्खा परिवर्तितः अस्ति तथापि शाकाहारी संस्करणस्य समानः अद्वितीयः स्वादः, मलाईयुक्तः बनावटः, गुणवत्ता च अस्ति यथा nueltea चॉकलेट् प्रसारणं यत् सर्वे जानन्ति, प्रेम्णा च, इटलीदेशस्य ऐतिहासिकस्य sant'angelo del lombardy) कारखाने अपि विक्रीयते

भविष्यस्य दृष्टिकोणम्

यद्यपि अस्मिन् पशुप्रोटीनम् नास्ति तथापि नुएलटिया इत्यस्य शाकाहारी संस्करणं न अधिकं पर्यावरणसौहृदं न च स्वस्थतरम् ।

अनेकेषु अध्ययनेषु ताडतैलस्य उत्पादनस्य विनाशकारी पर्यावरणीयपरिणामाः दर्शिताः सन्ति । फ्रांसदेशस्य पारिस्थितिकसंक्रमणमन्त्रालयस्य अनुसारं १९९० तमे वर्षे २००८ तमे वर्षे च वैश्विकवनानां कटने २.३% भागः ताडतैलस्य भागः आसीत् । यदि अतिरिक्तं सेवनं क्रियते तर्हि तस्य उच्चसंतृप्तवसाम्लसामग्रीकारणात् "दुष्ट" कोलेस्टेरोल् अपि वर्धयितुं शक्नोति । तदतिरिक्तं नुएलटिया इत्यस्य शाकाहारी संस्करणं "दुग्धप्रोटीनस्य एलर्जीयुक्तानां जनानां कृते उपयुक्तं नास्ति" यतः एतत् दुग्धं संसाधयति इति कारखाने उत्पाद्यते अन्यः परिवर्तनः मूल्यम् अस्ति। पारम्परिकस्य nueltea इत्यस्य मूल्यं फ्रेंचसुपरमार्केट् auchan इत्यत्र ६.३२ यूरो, carrefour इत्यत्र ६.५९ यूरो, सुपर यू इत्यत्र ८.२८ यूरो च अस्ति । फेरेरो इत्यस्य अनुशंसानाम् अनुसारं शाकाहारी नुएलटिया इत्यस्य खुदरामूल्यं प्रतिकिलोग्रामं ११.४३ यूरो अस्ति, यत् पूर्वापेक्षया महत्तरम् अस्ति ।

2024-09-11

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता