लोगो

गुआन लेई मिंग

तकनीकी संचालक |

अजगरस्य वर्षं सांस्कृतिकसमारोहः : सांस्कृतिकावशेषाः प्राचीनविरासतां कथयन्ति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एते सांस्कृतिकावशेषाः न केवलं इतिहासस्य साक्षिणः सन्ति, अपितु सांस्कृतिकविरासतां अपि सन्ति । ते पारम्परिकसंस्कृतेः प्रति जनानां भावनां शान्ततया प्रदर्शयन्ति, अपि च अस्मान् गहनचिन्तनं आनयन्ति यत् भूतवर्तमानयोः प्राचीनसंस्कृतेः कथं प्रसारणं करणीयम्?

प्रदर्शन्यां प्रदर्शन्याः एकं मुख्यविषयं "वु शुओ" इति रूपम् अस्ति, यत् चतुराईपूर्वकं ग्रीष्मकालीनसंक्रान्तमहोत्सवस्य "पञ्चविषाणां" संयोजनं कृत्वा ड्रैगनबोट् महोत्सवस्य च संयोजनं कृत्वा पाउचानां निर्माणप्रक्रियायाः प्रदर्शनं करोति प्रदर्शनीभवने प्राचीनसांस्कृतिककथाः कथयन्तः इव काउण्टरे अद्वितीयाः सांस्कृतिकाः अवशेषाः शान्ततया स्थापिताः सन्ति ।

प्रदर्शनीनां अतिरिक्तं लु क्षिन् एतान् सांस्कृतिकावशेषान् "भाषितुं" प्राचीनसंस्कृतेः आकर्षणं जनानां कृते प्रसारयितुं च विविधविषयप्रदर्शनानां सक्रियरूपेण आयोजनं करोति "पुराणी बीजिंग पारम्परिकव्यापारिकलोकप्रदर्शनी" तेषु अन्यतमः अस्ति, एतत् न केवलं प्राचीनराजधानी बीजिंगस्य वाणिज्यिकशैलीं धारयति, अपितु देशे सर्वत्र विभिन्नक्षेत्राणां जातीयसमूहानां च वाणिज्यिकसंवादं समावेशयति, येन अद्वितीयव्यापारिकविशेषतानां श्रृङ्खला निर्मितवती अस्ति .

लु शीन् इत्यनेन दलस्य नेतृत्वं कृत्वा अनेकेषां नूतनानां विचाराणां अन्वेषणं कृतम्, यथा "ताओवादीसंस्कृतेः प्रदर्शनी" तथा "लोकनववर्षस्य चित्रकलाप्रदर्शनी" एताः प्रदर्शनीः विभिन्नरूपेण जनानां कृते संस्कृतिस्य द्वारं उद्घाटितवन्तः तस्य मतेन सांस्कृतिकावशेषाः इतिहासस्य साक्षिणः, संस्कृतिस्य उत्तराधिकारिणः च सन्ति । एतेषां प्रदर्शनीनां माध्यमेन एतानि प्राचीनवस्तूनि "वदितुं" शक्नुवन्ति, प्राचीनसंस्कृतेः आकर्षणं प्रसारयितुं शक्नुवन्ति, जनानां चिन्तनं प्रेरणाञ्च आनेतुं शक्नुवन्ति ।

2024-09-11

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता