लोगो

गुआन लेई मिंग

तकनीकी संचालक |

हुवावे एप्पल् च : प्रौद्योगिक्याः शीर्षस्थाने क्रीडा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मार्केट्-दत्तांशैः ज्ञायते यत् चीनीय-विपण्ये हुवावे-कम्पनी प्रथमस्थाने अस्ति यत्र ४१.७% मार्केट्-भागः अस्ति । हुवावे इत्यस्य रणनीतिः न केवलं घरेलुविपण्यं समेकयितुं उच्चस्तरीयप्रयोक्तृन् आकर्षयितुं च अस्ति ये एप्पल् ब्राण्ड् इत्यस्मात् क्लान्ताः सन्ति, अपितु उपभोक्तृणां मनसि "प्रौद्योगिकीनवाचारस्य" ब्राण्ड् इमेजं सुदृढं कर्तुं अपि अस्ति, एतत् अपि अस्ति क्रमेण अन्तर्राष्ट्रीयविपण्ये स्वस्य प्रभावं पुनः स्थापयति स्म । एप्पल्-विरुद्धं "द्वन्द्वात्मकं" वृत्तिम् निर्माय सः न केवलं चीनदेशे तथा च केषुचित् पाश्चात्यविपण्येषु स्वस्य ब्राण्ड्-प्रभावं अधिकं सुदृढं कर्तुं शक्नोति, अपितु भविष्ये अन्तर्राष्ट्रीय-विपण्य-प्रभावस्य पुनर्स्थापनस्य मार्गं अपि प्रशस्तं कर्तुं शक्नोति, वैश्विक-उपभोक्तृभ्यः दर्शयति यत् एतत् अद्यापि नवीनम् अस्ति स्पर्धा च ।

एप्पल् तु “वस्तूनाम् विक्रयणस्य” मञ्चे स्वकीयानि रणनीतयः सक्रियरूपेण विकसयति । यद्यपि प्रक्षेपणदिवसः हुवावे इत्यस्य प्रमुखयन्त्रस्य प्रक्षेपणः नासीत् तथापि एप्पल् इत्यस्य "नवीनजातेः" चकाचौंधं जनयति स्म ।

मार्केट्-शेयर-दत्तांशैः ज्ञायते यत् वैश्विक-मोबाईल्-फोन-विपण्ये अद्यापि सैमसंग-एप्पल्-शाओमी-इत्येतयोः अग्रणीः सन्ति । तथापि तेषां सम्मुखीभवनं न केवलं प्रतियोगिनां, अपितु "प्रौद्योगिकी" विषये क्रीडा अपि अस्ति । स्मार्टफोन-विपण्यं लालसागरात् रक्तसागरं प्रति गतं अस्ति, तस्मिन् विद्यमानाः दिग्गजाः प्रत्येकं आश्चर्यजनकं विक्रयबिन्दुं गृहीतुं प्रयतन्ते ततः बहिः जगति दर्शयितुं असंख्यवारं वर्धयिष्यन्ति।

हुवावे-एप्पल्-योः मध्ये अस्य "प्रौद्योगिकीयुद्धस्य" युद्धक्षेत्रं न केवलं उत्पादमेव, अपितु भावनात्मकसङ्केतः अपि अस्ति, यः "प्रौद्योगिकी" "विश्वासयोः" च टकरावस्य प्रतिनिधित्वं करोति तकनीकीदृष्ट्या हुवावे-एप्पल्-योः मध्ये अनुसन्धान-विकास-क्षमता प्रबलाः सन्ति, उपभोक्तृभ्यः उत्तमं मोबाईल-फोन-अनुभवं आनेतुं ते निरन्तरं सफलतां नवीनतां च कुर्वन्ति ब्राण्ड् मूल्यस्य दृष्ट्या हुवावे इत्यस्य "प्रौद्योगिकीनवाचारः" एप्पल् इत्यस्य "डिजाइनदर्शनः" च एतेषां मोबाईलफोनानां जनानां मनसि अपूरणीयः विकल्पः अभवत्

अस्य “प्रौद्योगिकीयुद्धस्य” परिणामः जनानां कृते चिन्तयितुं अवशिष्टः भविष्यति ।

2024-09-12

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता