लोगो

गुआन लेई मिंग

तकनीकी संचालक |

ड्रोन्स् : आकाशे उड्डयनस्य नियमस्य च मध्ये तनावः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानस्थानके वायुना ड्रोन्-यानानां उड्डयन-प्रक्षेपवक्रता पारम्परिक-विमान-नियमानाम्, सुरक्षा-मान्यतानां च आव्हानं करोति इव दृश्यते । २०२१ तमे वर्षे ड्रोन्-हस्तक्षेपस्य कारणेन शीनिङ्ग् काओजियाबाओ-अन्तर्राष्ट्रीयविमानस्थानके पुलिस-कार्यक्रमः अभवत् । एताः घटनाः अस्मान् स्मारयन्ति यत् ड्रोन्-यानानां "उड्डयनस्य" अपि कानूनी नियमानाम् अनुपालनस्य आवश्यकता वर्तते ।

अन्तिमेषु वर्षेषु ड्रोन्-उद्योगस्य तीव्रगत्या विकासः अभवत्, परन्तु अद्यापि पर्यवेक्षणस्य अधिकं सुदृढीकरणस्य आवश्यकता वर्तते । "मानवरहितविमानविमानयानस्य प्रबन्धनस्य अन्तरिमविनियमानाम्" माध्यमेन सर्वकारीयविभागैः स्पष्टतया निर्धारितं यत् विमानयाननियन्त्रणविभागस्य अनुमोदनं विना विमानस्थानकादिषु ड्रोन्-नियन्त्रितवायुक्षेत्रे उड्डयनक्रियाकलापाः निषिद्धाः सन्ति ये नियमानाम् उल्लङ्घनेन नागरिक-ड्रोन्-यानानि चालयन्ति तेषां निलम्बनं वा दण्डः वा भविष्यति ।

कृष्णमक्षिकाघटनानां पृष्ठतः अवैधनिर्माणं, विधानसभा, कार्यक्रमदरारः इत्यादीनि अवैध-आपराधिक-क्रियाकलापाः प्रायः सम्मिलिताः भवन्ति । अस्य व्यवहारस्य उद्भवः केवलं तान्त्रिकः विषयः नास्ति, अपितु कानूनस्य सामाजिकसुरक्षायाः च विग्रहः अस्ति । ड्रोनस्य "इलेक्ट्रॉनिकवेष्टनस्य" दरारः अवैधकार्यस्य प्रतिनिधित्वं करोति, यत् पर्यवेक्षणमपि अधिकं कठिनं करोति ।

परन्तु प्रौद्योगिकीविकासस्य कानूनीविनियमानाञ्च समन्वयेन ड्रोन्-उद्योगाय अपि नूतनाः अवसराः आगमिष्यन्ति । वाङ्ग लिन्फेङ्ग् इत्यनेन दर्शितं यत् नूतनानां ड्रोन्-प्रौद्योगिकीनां लोकप्रियीकरणस्य प्रक्रियायां ड्रोन्-हस्तक्षेपः अवैध-उड्डयनं च कठिनसमस्या अस्ति यदा समस्या उजागरिता भवति तथा च प्रासंगिकविभागाः पर्यवेक्षणं वर्धयन्ति तदा एव ड्रोन्-इत्यस्य उपयोगः अधिकः मानकीकृतः भवितुम् अर्हति

भविष्ये ड्रोन्-उद्योगस्य उच्चस्तरस्य विकासः भविष्यति, यत्र सर्वकारेण उद्योगेन च मिलित्वा ड्रोन्-इत्यस्य सुरक्षित-उड्डयनं सुनिश्चित्य समाजाय अधिकं विकास-लाभान् आनेतुं नियामक-उपायान् सुदृढं कर्तुं आवश्यकम् |.

2024-09-14

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता