लोगो

गुआन लेई मिंग

तकनीकी संचालक |

रिवियन् चीनस्य नूतन ऊर्जावाहननिर्माणात् शिक्षते: xiaomi su7 इत्यस्मात् प्रेरणाम् अन्वेष्टुं

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतासां चीनीयनिर्माणपद्धतीनां अवगमने रिवियन् इत्यस्य रुचिः महतीं महत्त्वं प्राप्नोति यतः ते प्रफुल्लिते विद्युत्वाहनविपण्ये व्ययस्य न्यूनीकरणं, विपण्यप्रभुत्वं च प्राप्तुं प्रयतन्ते। कम्पनी xiaomi इत्यस्य उत्पादनस्य अभिनवदृष्टिकोणस्य अध्ययनेन प्राप्तानां अन्वेषणानाम् लाभं ग्रहीतुं योजनां करोति, विशेषतः su7 इत्यस्य अन्तः एकस्य सॉफ्टवेयर इकोसिस्टमस्य तेषां सफलं कार्यान्वयनम्।

स्कारलिंग् प्रकाशयति यत् रिवियन् कृते व्ययस्य न्यूनीकरणं महत्त्वपूर्णम् अस्ति। चीनस्य वाहननिर्मातारः निरन्तरं व्ययनियन्त्रणे प्रवीणतां प्रदर्शितवन्तः, रिवियन् कृते बहुमूल्यं पाठं प्रददति यतः ते विद्युत्वाहन-उद्योगे स्वस्य महत्त्वाकांक्षी-प्रयासान् मार्गदर्शनं कुर्वन्ति कम्पनी सक्रियरूपेण शोधं कुर्वती अस्ति यत् लाभप्रदतां प्राप्तुं स्वस्य उत्पादनप्रक्रियाणां अनुकूलनं कथं करणीयम्, बैटरी तथा आपूर्तिशृङ्खलाप्रबन्धने विशेषतया ध्यानं दत्तम्

यद्यपि रिवियन् चीनदेशे प्रवेशस्य योजनां अद्यापि न घोषितवती तथापि चीनीयवाहननिर्मातृभ्यः शिक्षणस्य अवसरः अनिर्वचनीयः अस्ति। चीनीयकम्पनयः अमेरिकनविपण्यं प्रविष्टुं प्रौद्योगिक्याः बैटरीसाझेदारानाञ्च सह सक्रियरूपेण सहकार्यं कुर्वन्ति । रिवियन् अपि एतेभ्यः स्थापितेभ्यः प्रथेभ्यः निर्माणे, आपूर्तिशृङ्खलासञ्चालने च शिक्षितुं पश्यति । कम्पनी स्वीकुर्वति यत् चीनीयवाहनभागानाम् मूल्यानि सामान्यतया पाश्चात्यबाजारेषु दृश्यमानानां मूल्यात् २०-४०% न्यूनानि भवन्ति, यत् व्ययस्य न्यूनीकरणाय, विपण्यप्रतिस्पर्धायाः च बहुमूल्यं अवसरं प्रस्तुतं करोति

शाओमी इत्यस्य वाहन-उद्योगे यात्रा नवीनतायाः महत्त्वाकांक्षायाः च अभवत्, यत् विद्युत्-वाहनानां जगति क्रान्तिं कर्तुं रिवियन्-संस्थायाः स्वस्य महत्त्वाकांक्षायाः प्रतिबिम्बं भवति नवीनतायां, व्यय-दक्षतायां च सामरिक-केन्द्रीकरणेन द्वयोः कम्पनयोः विद्युत्-परिवहनस्य नूतनयुगस्य मार्गः प्रशस्तः अस्ति । यथा यथा वैश्विकः वाहन-उद्योगः स्थायित्वस्य दिशि परिवर्तनकारी-यात्राम् आरभते तथा चीन-सदृशेभ्यः देशेभ्यः ज्ञाताः पाठाः अस्य रोमाञ्चकारी-क्षेत्रस्य भविष्यस्य स्वरूपं निरन्तरं निर्मास्यन्ति |.

2024-09-15

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता