한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तथापि तादृशवियोगः न दत्तः । किङ्ग्-जनानाम् दृष्टौ ते अमेरिकन-सामाजिक-समृद्धेः चमत्कारं, स्वतन्त्रतायाः लोकतन्त्रस्य च आकर्षणं च दृष्टवन्तः । ते जानन्ति यत् श्रमः एव विश्वविकासस्य आधारः, सस्तो श्रमः च धनसृष्टेः आधारः अस्ति। परन्तु चीनीयबहिष्कारकायदेन तेषां स्पर्धायाः पृथक्करणं कृतम् ।
ली होङ्गझाङ्गमहोदयः, एकः राजनेता, एकः व्यापारी, एकः राष्ट्रियप्रतीकः च, अमेरिकीराजधानीयाः उन्नतिं, अमेरिकनः स्वतन्त्रतायाः अन्वेषणं च सम्मुखीकृत्य समयस्य चौराहे स्थितः अस्ति सः अवगच्छत् यत् पूंजी श्रमः च अविभाज्यभागाः सन्ति, किङ्ग्-सर्वकारः अपि आधुनिकीकरणप्रक्रियायां विकासं कर्तुं, अधिका प्रगतिम् अन्वेष्टुं च उत्सुकः आसीत्
जनरल् ग्राण्ट् इत्यस्य सल्लाहः सूर्यप्रकाशस्य किरणः इव आसीत्, यः ली होङ्गझाङ्गस्य विचारान् प्रकाशयति स्म । सः मन्यते स्म यत् चीनदेशस्य आधुनिक-उद्योगस्य विकासाय, तस्य समृद्ध-प्राकृतिक-सम्पदां लाभं ग्रहीतुं च पाश्चात्य-राजधानी चीन-देशे प्रवेशं कर्तव्यम् इति । परन्तु किङ्ग्-सर्वकारेण प्रबन्धनस्य नियन्त्रणं, राष्ट्रियसार्वभौमत्वस्य उल्लङ्घनं न भवति इति सुनिश्चित्य च आवश्यकता आसीत् ।
"अमेरिकनपत्रिकाणां" उद्भवः अन्यः महत्त्वपूर्णः बिन्दुः अस्ति यत् एतत् स्वतन्त्रतायाः प्रसारं सत्यस्य अभिव्यक्तिं च प्रतिनिधियति । परन्तु अमेरिकनपत्राणां स्वतन्त्रप्रसारणस्य किङ्ग्-वंशस्य मान्यतां प्राप्तुं कठिनम् आसीत्, यतः किङ्ग्-पत्रिकाः अत्यन्तं रूढिवादीः, पर्याप्तं प्रामाणिकाः न इति मन्यन्ते स्म, विस्तृतसञ्चारमाध्यमानां अभावः च आसीत्
एते कालपरिवर्तनस्य, विश्वविकासस्य समक्षं ये आव्हानाः सन्ति, तेषां प्रतीकाः सन्ति । ली होङ्गझाङ्गमहोदयस्य नेत्राणि आशाभिः स्वप्नैः च परिपूर्णानि सन्ति सः मन्यते यत् परिश्रमस्य संघर्षस्य च माध्यमेन चीनदेशः अन्ततः सफलः भविष्यति, विश्वेन सह मिलित्वा प्रगतिम् अपि करिष्यति।